________________
शतकं -२, वर्ग:-, उद्देशक:-9
१२९
सिद्धाधाराऽऽकाशदेशरूपा वा तथाऽपि सिद्धाधाराकाशदेशप्रत्यासन्नत्वेनेषट्प्राग्भारा पृथिवी सिद्धिरुक्ता, किंचिविसेसाहिए परिक्खेवेणं' ति किञ्चिन्यूनगव्यतद्वयाधिके द्वे योजनशते एकोनपञ्चाशदुत्तरे भवत इति ।
'वलयमरणे' त्ति वलतो- बुभुक्षापरिगतत्वेन वलवलायमानस्य संयमाद्वा भ्रस्यतो (यत्) मरणं तद्वलन्मरणं, तथा वशेन-इन्द्रियवशेन ऋतस्य पीडितस्य दीपकलिकारूपाक्षिप्तचक्षुषः शलभस्येव यन्मरणं तद् वशार्त्तमरणं, तथाऽन्तः शल्यस्य द्रव्यतोऽनुद्धृ ततोमरादेः भावतः सातिचारस्य यन्मरणं तदन्तःशल्यमरणं, तथा तस्मै भवाय मनुष्यादेः सतो मनुष्यादावेव बुद्धायुषो यन्मरणं तत्तद्भवमरणम्, इदं च नरतिरश्चामेवेति ।
'सत्थोवाडणे'त्ति शस्त्रेण-क्षुरिकादिना अवपाटनं विदारणं देहस्य यस्मिन् मरणे तच्छवपाटनं, 'वेहाणसे' त्ति विहायसि - आकाशे भवं वृक्षशाखाद्युद्बन्धनेन यत्तन्निरुक्तिवशाद्वैहानसं, 'गिद्धपट्टे’त्ति गृधैः-पक्षिविशेषैर्गृद्धैर्वा मांसलुब्ध श्रृगालादिभः स्पृष्टस्य - विदारितस्य करिकरभरासभादिशरीरान्तर्गतत्वेन यन्मरणं तद्गृघ्रस्पृष्टं वा गृद्धस्पृष्टं वा गृध्रुव भक्षितपृष्ठस्य - विदारितस्य करिकरभरासभादिशरीरान्तर्गतत्वेन यन्मरणं तद्गृघ्रस्पृष्टं वा गृद्धस्पृष्टं वा गृधैव भक्षितपृष्ठस्य तद्गृघ्रपृष्ठम् ।
'दुवालसविहेणं बालमरणेणं' ति उपलक्षणत्वादस्यान्येनापि बालमरणान्तः पातिना मरणेन भ्रियमाण इति 'वड्ढइ वड्डइ' त्ति संसारवर्द्धनेन भृशं वर्द्धते जीवः, इदं हि द्विर्वचनं भृशार्थे इति । ‘पाओवगमणे’त्ति पादपस्येवोपगमनम् - अस्पन्दतयाऽवस्थानं पादपोपगमनम्, इदं च चतुर्विधाहारपरिहारनिष्पन्नमेव भवतीति ।
'नीहारिमे य'त्ति निहरिण निर्वृत्तं यत्तन्निर्हारिमंप्रतिश्रये यो म्रियते तस्यैतत्, तत्कडेवरस्य निर्धारणात्, अनिहरिमं तु योऽटव्यां म्रियते इति । यच्चान्यत्रेह स्थाने इङ्गितमरणमभिधीयते तद्भक्तप्रत्याख्यानस्यैव विशेष इति नेह भेदेन दर्शितमिति ।
मू. (११३) एत्थ णं से खंदए कच्चायणस्स गोत्ते संबुद्धे समणं भगवं महावीरं वंदइ नमंसइ २ एवं वदासी- इच्छमि णं भंते! तुब्भं अंतिए केवलिपन्नत्तं धम्मं निसामेत्तए, अहासुहं देवाणुप्पिया मा पडिबंधं । तए णं समणे भगवं महावीरे खंदयस्स कच्चायणस्सगोत्तस्स तीसे य महतिमहालियाए परिसाए धम्मं परिकहेइ, धम्मकहा भाणियव्वा । तए णं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठे जाव हियए उट्ठाए उट्ठेइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ एवं वदासी ।
सद्दहामि णं भंते! निग्गंथं पावयणं, पत्तियामि णं भंते! निग्गंथं पावयणं, रोएमि णं भंते निग्गंथं पावयणं, अब्भुट्टेभिणं भंते! निग्गंथं पा०, एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते असंदिद्धमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिच्छियमेयं भंते! से जहेयं तुब्भे वदहत्तिकट्टु समणं भगवं महावीरं वंदति नम॑सति २ उत्तरपुरच्छिमं दिसीभायं अवक्कमइ २ तिदंडं च कुंडियं च जाव धाउरत्ताओ य एगंते एडेइ २ /
जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं
9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org