SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ भगवतीअङ्गसूत्रं २/-/१०/१४२ मू. (१४२) कति णं भंते ! अस्थिकाया पन्नत्ता?, गोयमा! पंच अस्थिकाया पन्नत्ता, तंजहा-धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए जीवत्थिकाए पोगलत्थिकाए। धम्मत्थिकाएणं भंते ! कतिवन्ने कतिगंधे कतिरसे कतिफासे?, गोयमा! अवन्ने अगंधे अरसे अफासे अरूवे अजीवे सासए अवट्ठिए लोगदब्बे, से समासओ पंचविहे पन्नत्ते, तंजहादव्वओ खेत्तओ कालओभावओ गुणओ, दव्वओ गंधम्मत्थिकाएएगेदव्वे, खेत्तओणलोगप्पमाणमेत्ते, कालओन कयाविन आसिन कयाइ नत्थि जाव निच्चे, भावओअवन्ने अगंधे अरसे अफासे, गुणओ गमणगुणे। अहम्मत्थिकाएवि एवं चेव, नवरं गुणओ ठाणगुणे, आगासत्थिकाएवि एवं चेव, नवरं खेत्तओ णं आगासत्थिकाए लोयालोयप्पमाणमेत्ते अनंते चेव जाव गुणओ अवगाहणागुणे। जीवत्थिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे कइफासे ?, गोयमा ! अवन्ने जाव अरूवी जीवे सासए अवट्ठिए लोगदव्वे, से समासओ पंचविहे पन्नत्ते, तंजहा-दव्वओ जाव गुणओ, दव्वओ णं जीवस्थिकाए अनंताई जीवदव्वाइं, खेत्तओ लोगप्पमाणमेत्ते कालओ न कयाइ न आसिजाव निच्चे, भावओ पुण अवनने अगंधे अरसे अफासे, गुणओ उवओगगुणे। पोग्गलत्थिकाएणंभंते! कतिवण्णे कतिगंधे० रसे० फासे?, गोयमा! पंचवन्ने पंचरसे दुगंधे अट्ठफासे रूवी अजीवे सासए अवट्ठिए लोगदव्वे, से समासओ पंचविहे पण्णत्ते, तंजहादव्वओ खेत्तओ कालओ भावओ गुणओ, दव्वओ णं पोग्गलत्थिकाए अनंताइंदव्वाइं, खेत्तओ लोयप्पमाणमेत्ते, कालओन कयाइ नआसिजाव निच्चे, भावओ वण्णभंते गंध० रस० फासमंते, गुणओ गहणगुणे। वृ. 'कइ णमित्यादि, अस्तिशब्देन प्रदेशा उच्यन्तेऽतस्तेषां काया-राशयोऽस्तिकायाः, अथवाऽस्तीत्ययंनिपातः कालत्रयाभिधायी, ततोऽस्तीति-सन्तिआसन्भविष्यन्ति च येकाया:प्रदेशराशयस्तेऽस्तिकाया इति, धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, तथाहि-धर्मास्तिकायादिपदस्यमाङ्गलिकत्वाद्धर्मास्तिकायआदावुक्तः, तदनन्तरंचतद्विपक्षत्वादधर्मास्तिकायः, ततश्चतदाधारत्वादाकाशास्तिकायः, ततोऽनन्तत्वामूर्तत्वसाधम्या जीवास्तिकायः, ततस्तदुपएम्भकत्वात्पुद्गलास्तिकाय इति । _ 'अवन्ने'इत्यादि, यतएवावर्णादिरत एव अरूपी' अमूर्त्तानतुनिस्वभावो, नञः पर्युदासवृत्तित्वात्, शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः ‘लोगदव्वे'त्ति लोकस्य-पञ्चास्तिकायामकस्यांशभूतंद्रव्यंलोकद्रव्यं, भावत इति पर्यायतः, 'गुणओ'त्ति कार्यतः 'गमणगुणे'त्तिजीवपुद्गलानांगतिपरिणतानांगत्युपष्टम्भहेतूर्मत्स्यानांजलमिवेति। 'ठाणगुणे'त्तिजीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतुर्मत्स्यानां स्थलमिवेति। 'अवगाहनागुणे'त्ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव । “उवओगगुणे'त्ति उपयोगः-चैतन्यं साकारनाकारभेदं । 'गहणगुणे'त्तिग्रहणं-परस्परेण सम्बन्धनंजीवेन वा औदारिकादिभिः प्रकारैरिति। मू. (१४३) एगे भंते! धम्मत्थिकायपदेसे धम्मस्थिकाएत्ति वत्तव्वं सिया?, गोयमा ! नो इणढे समढे, एवं दोनिवि तिन्निवि चत्तारि पंच छ सत्त अट्ठ नव दस संखेजा, असंखेजा भंते ! For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy