SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ शतकं -२, वर्ग:-, उद्देशकः - १० धम्मत्थिकायप्पएसा धम्मत्थिकाएत्ति वत्तव्वं सिया ?, गोयमा ! नो इणट्टे समट्टे, एगपदेसूणेविय णं भंते! धम्मत्थिकाए २ त्ति वत्तव्वं सिया ? नो तिणट्टे समट्टे । १५९ सेकेणट्टेणं भंते! एवं वुच्चइ ? एगे धम्मत्थिकायपदेसे नो धम्मत्थिकाएत्ति वत्तव्वं सिया जाव एगपदेसूणेवि य णं धम्मत्थिकाए नो धम्मत्थिकाएत्ति वत्तव्वं सिया ? से नूनं गोयमा ! खंडे चक्के सगले चक्के ?, भगवं ! नो खंडे चक्के सगले चक्के, एवं छत्ते चम्मे दंडे दूसे आउहे मोयए, से तेणट्टेणं गोयमा ! एवं वुच्चइ- एगे धम्मत्थिकायपदेसे नो धम्मत्थिकाएत्ति वत्तव्वं सिया जाव जगपदेसूणेविय णं धम्मत्थिकाए नो धम्मत्थिकाएत्ति वत्तव्वं सिया । से किंखातिए णं भंते! धम्मत्थिकाए त्ति वत्तव्वं सिया ?, गोयमा ! असंखेजा धम्मत्थिकायपए ते सव्वे कसिणा पडिपुन्ना निरवसेसा एगगहणगहिया एस णं गोयमा ! धम्मत्थिकाएत्ति वत्तव्वं सिया ।। एवं अहम्मत्थिकाएवि, आगासत्थिकाएवि, जीवत्थिकायपोग्गलकायावि एवं चेव, नवरं तिण्हंपि पदेसा अनंता भाणियव्वा ॥ सेसं तं चैव ॥ वृ. 'खंडं चक्के' इत्यादि, यथा खण्डचक्रं चक्रं न भवति, खण्डचक्रमित्येवं तस्य व्यपदिश्यमानत्वात्, अपि तु सकलमेव चक्रं चक्रं भवति । एवं धर्मास्तिकायः प्रदेशेनाप्य॒नोन धर्मास्तिकाय इति वक्तव्यः स्याद्, एतच्च निश्चयनयदर्शनं व्यवहारनयमतं तु-एकदेशेनोनमपि वस्तु वस्त्वेव, यथा खण्डोऽपि घटो घट एव, छिन्नकर्णोऽपि श्वा श्वैव, भणन्ति च- 'एकदेशविकृतमनन्यवदि'ति । 'से किंखाइंति' अथ किं पुनरित्यर्थः 'सव्वेऽवि' समस्ताः, ते च देशापेक्षयाऽपि भवन्ति, प्रकारकात्र्त्स्न्येऽपि सर्वशब्दप्रवृत्तेरित्यत आह- 'कसिण' त्ति कृत्स्ना न तु तदेकदेशापेक्षया सर्व इत्यर्थः, ते च स्वस्वभावरहिता अपि भवन्तीत्यत आह- प्रतिपूर्णा- आत्मस्वरूपेणाविकलाः, ते च प्रदेशान्तरापेक्षया स्वस्वभावन्यूना अपि तथोच्यन्त इत्याह-'निरवसेस' त्ति प्रदेशान्तरतोऽपि स्वस्वभावेनान्यूनाः, तथा ‘एगग्गहणगहिय'त्ति एकग्रहणेन-एकशब्देन धर्मास्तिकाय इत्येवंलक्षणेन गृहीता ये ते तथा, एकशब्दाभिधेया इत्यर्थः, एकार्था वैते शब्दाः, 'पएसा अणंता भाणियव्व' त्ति धर्माधर्मयोरसङ्घयेयाः प्रदेशा उक्ताः, आकाशादीनां पुनः प्रदेशा अनन्ता वाच्याः, अनन्तप्रदेशिकत्वात्रयाणामपीति । उपयोगगुणो जीवास्तिकायः प्राग्दर्शितः, अथ तद्देशभूतो जीव उत्थानादिगुण इति दर्शयन्नाह मू. (१४४) जीवे णं भंते! सउट्ठाणे सकम्मे सबले सवीरिए सपुरिक्कारपरक्कमे आयभावेणं जीवभावं उवदंसेतीत्ति वत्तव्वं सिया ?, हंता गोयमा ! जीवे णं सउट्ठाणे जाव उवदंसेतीत्ति वत्तव्वं सिया । सेकेणट्टेणं जाव वत्तव्यं सिया ?, गोयमा ! जीवे णं अनंताणं आभिनिबोहियनाणपजवाणं एवं सुयनाणपज्जवाणं ओहिनाणपज्जवाणं मणपज्जवनाणप० केवलानाणप० मइअन्नाणप० सुय- अन्नाणप० विभंगणाणपञ्जवाणं चक्खुदंसणप० अचक्खुदंसणप० ओहिदंसणप० केवलदंसणप० - उवओगं गच्छइ, उवओगलक्खणे णं जीवे, से तेणट्टेणं एवं वुच्चइ । गोयमा ! जीवेणं सउट्ठाणे जाव वत्तव्वं सिया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy