SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ शतकं-२, वर्गः-, उद्देशकः-९ १५७ मू. (१४१) किमिदं भंते ! समयखेत्तेत्ति पवुच्चति ?, गोयमा ! अड्डाइजा दीवा दो य समुद्दाएसणं एवइए समयखेत्तेतिपयुच्चति, तत्थणं अयंजंबूद्दीवे २ सव्वदीवसमुद्दाणंसव्वब्भंतरे एवं जीवाभिगमवत्तव्वया नेयव्वा जाव अभितरं पुक्खरद्धं जोइसविहूणं। वृ. 'किमिद'मित्यादि तत्र समयः-कालस्तेनोपलक्षितं क्षेत्रं समयक्षेत्रं, कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्गयो मनुष्यक्षेत्र एवन परतः, परतो हिनादित्याः संचरिष्णव इति, ‘एवं जीवाभिगमवत्तव्वया नेयव्व'त्ति, एषा चैवम्-‘एगं जोयणसयसहस्सं आयामविक्खंभेण मित्यादि 'जोइसविहूणं ति, तत्रजम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां जीवाभिगमोक्तायां ज्योतिष्कवक्तव्यताऽप्यस्ति ततस्तद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति। वाचनान्तरे तु जोइसअट्टविहूणं'ति इत्यादि बहु ६श्यते, तत्र ‘जंबूद्दीवेणं भंते! कइचंदा पभासिंसु वा ३? कति सूरीया तविंसु वा ३? कइ नक्खत्ता जोयं जोइंसु व ३? इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, तथा-से केणटेणं भंते! एवं वुच्चइजंबूद्दीवे दीवे?, गोयमा! जंबूद्दीवे णं दीवे मंदरस्स पव्वयस्स उत्तरेणं लवणस्स दाहिणेणं जाव तत्थ २ बहवे जंबूरुक्खा जंबूवन्ना जाव उवसोहेमाणा चिटुंति, सेतेणटेणंगोयमा! एवं वुच्चइजंबूद्दीव्दीवे' इत्यादीनिप्रत्येकमर्थसूत्राणि च सन्ति । ततश्चैतद्विहीनं यथा भवत्येवंजीवाभिगमवक्तव्यतया नेयं अस्योद्देशकस्य सूत्रं जाव इमा गाह'त्ति सङ्ग्रहगाथा, साच॥१॥ “अरहंत समय बायर विज्जू थणिया बलाहगा अगनी। आगर निहि नइ उवराग निग्गमे वुड्ढिवयणंच॥ अस्याश्चार्थस्तत्रानेन सम्बन्धेनायातो-जम्बूद्वीपादीनां मानुषोत्तरान्तानामर्थानांवर्णनस्यान्ते इदमुक्तम्-'जावंच णं मानुसुत्तरे पव्वए तावं च णं अस्सिलोएत्ति पवुच्चइ' मनुष्यलोके उच्यत इत्यर्थः तथा 'अरहंते'त्ति जावं च णं अरहंता चक्कवट्टी जाव सावियाओ मणुया पगइभद्दया विनीया तावंचणं अस्सिलोएत्ति पवुच्चइ। _ 'समय'त्तिजावंचणंसमयाइ वा आवलिया इवा जाव अस्सिलोएत्ति पवुच्चइ, एवंजावं चणंबायरे विजुयारे बायरे थणियसद्दे जावंचणं बहवे ओराला बलाहया संसेयंति, 'अगनि'त्ति जावं चणंबायरे तेउयाए जावं च णं आगरा इ वा निही इवा नई इ वा 'उवराग'त्तिचंदोवरागा इवा सूरोवरागाइवा तावं चणं अस्सिलोएत्ति पवुच्चइ' उपरागो-ग्रहणं। ___निग्गमे वुड्डिवयणंच'त्तियावच्च निर्गमादीनां वचनं-प्रज्ञापनंतावन्मनुष्यलोक इतिप्रकृतं, तत्र 'जावंचणं चंदिमसूरियाणंजावतारारूवाणं अइगमणं निग्गमणं वुड्डी निव्वुड्डी आघविजइ तावंचणंअस्सिलोएत्ति पुवच्चइत्ति, अतिगमनमिहोत्तरायणं निर्गमनं-दक्षिणायनं वृद्धि-दिनस्य वर्द्धनं निवृद्धि-तस्यैव हानिरिति । शतकं-२ उद्देशकः-९ समाप्तः -शतकं-२ उद्देशकः-१०:वृ. अनन्तरं क्षेत्रमुक्तं तच्चास्तिकायदेशरूपमित्यस्तिकायाभिधानपरस्य दशमोद्देशकस्यादिसूत्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy