________________
शतकं-९, वर्गः-, उद्देशकः-३३
५१९ तवसा अप्पाणं भावमाणे विहरइ।
तए णं समणे भगवं महावीरे अन्नया कयावि पुव्वाणुपुर्दिवं चरमाणे जाव सुहं सुहेणं विहरमाणेजेमेव चंपानगरीजेणेव पुन्नभद्दे चेइएतेणेव उवागच्छइ तेणेव उवागच्छित्ताअहापडिरूवं उग्गहं उग्गिण्हति अहा०२ संजमेणं तवसा अप्पाणं भावेमाणे विहरइ।
तएणं तस्स जमालिस्सअनगारस्सतेहिं अरसेहि यविरसेहि य अंतेहि य पंतेहि यलूहेहि य तुच्छेहि य कालाइकंतेहि य पमाणाइक्कतेहि य सीतएहि य पाणभोयणेहिं अन्नया कयावि सरीरगंसि विउले रोगातंके पाउब्भूए उज्जले विउले पगाढे कक्कसे कडुए चंडे दुक्खे दुग्गे तिब्वे दुरहियासे पित्तज्जरपरिगतसरीरे दाहवक्कंतिए यावि विहरी ।
तएणं से जमाली अनगारे वेयणाए अभिभूए समाणे समणे निग्गंथे सदावेइ सदावेत्ता एवं वयासी-तुझे णं देवाणुप्पिया! मम सेज्जासंथारगं संथरेह ।
तएणंते समणा निग्गंथा जमालिस्सअनगारस्स एयमट्ठ विनएणं पडिसुणेति पडिसुणेत्ता जमालिस्सअनगारस्स सेजासंथारगं संथरेति ।
तएणं से जमाली अनगारे बलियतरं वेदनाए अभिभूए समाणे दोचंपि समणे निग्गंथे सद्दावेइ २ त्ता दोच्चंपि एवं वयासी-ममन्नं देवाणुप्पिया ! सेञ्जासंथारए किं कडे कज्जइ ?, एवं वुत्ते समाणे समणा निग्गंथा बिंति-भो सामी! कीरइ, तएणते समणा निग्गंथाजमालिं अनगारं एवं वयासीणो खलु देवाणुप्पियाणं सेज्जासंथारए कडे कज्जति।
तए णं तस्स जमालिस्स अनगारस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-जन्नं समणे भगवं महावीरे एवं आइक्खइजाव एवं परूवेइ-एवं खलु चलमाणे चलिए उदीरिजमाणे उदीरिए जाव निजरिजमाणे निजिन्ने तंणं मिच्छा इमं च णं पञ्चक्खमेव दीसइ सेजासंथारए कज्जमाणे अकडे संथरिजमाणे असंथरिए जम्हाणं सेज्जासंथारए कज्जमाणे अकडे संथरिजमाणे असंथरिएतम्हाचलमाणेविअचलिए जाव निजरिज्जमाणेविअनिजिन्ने, एवं संपेहेइएवं संपेहेत्ता समणे निग्गंथे सद्दावेइ समणे निग्गंथे सदावेत्ता एवं वयासी-जन्नं देवाणुप्पिया ! समणे भगवं महावीरे एवं आइक्खइजावपरूवेइ-एवं खलु चलमाणे चलिएतंचेवसव्वंजाव निजरिज्जमाणे अनिजिन्ने।
तएणंजमालिस्सअनगारस्स एवं आइक्खमाणस्सजावपरूवेमाणस्सअत्धेगइया समणा निग्गंथा एयमद्वं सद्दहति पत्तियंति रोयंति अत्थेगइया समणा निग्गंथा एयमद्वं नो सद्दहति ३, तत्य णं जे ते समणा निग्गंथा जमालिस्स अनगारस्स एवमटुं सद्दहति ३ ते णं जमालिं चेव अनगारं उवसंपजित्ताणं विहरंति।।
तत्थ णजे ते समणा निग्गंथा जमालिस्स अनगारस्स एयमटुं नो सद्दहति नो पत्तियंतिनो रोयंतितेणंजमालिस्स अनगारस्सअंतियाओकोट्टयाओचेइयाओपडिनिक्खमंति२ पुव्वाणुपुट्विं चरमाणे गाभाणुगामंदूइ० जेणेव चंपानयरी जेणेव पुन्नभद्दे चेइए जेणेव समणं भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति २ त्ता वंदइ नमसइ २ समणं भगवं महावीरं उवसंपज्जित्ता णं विहरंति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org