SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ५१८ भगवती अङ्गसूत्रं ९/-/३३/४६५ वायो निवहः स तथा तेन जीवलोकं वासयन्निवेति 'समंतओ खुमियचकवालं' क्षुभितानि चक्रवालानि - जनमण्डलानि यत्र गमने तत्तथा तद्यता भवत्येवं निर्गच्छतीति सम्बन्धः 'पउरजणबालवुड्डपमुइयतुरियपहावियविउलाउलबोलबहुलं नभं करेंते' पौरजनाश्च अथवा प्रचुरजनाश्च बाला वृद्धाश्त ये प्रमुदिताः त्वरितप्रधाविताश्च - शीघ्रं गच्छन्तस्तेषां नगरस्स मज्झंमज्झेणंति, शेषं तु लिखितमेवास्त इति । 'पउमेइ व' त्ति इह यावत्करणादिदं दृश्यं - 'कुमुदेइ वा नलिइ वा सुभगेइ वा सोगंधिएइ वा' इत्यादि, एषां च भेदोरूढिगम्यः, 'कामेहिं जाए' त्ति कामेषु - शब्दादिरूपेषु जातः 'भोगेहिं संवुढे 'ति भोगा- गन्धरसस्पर्शास्तेषु मध्ये संवृद्धो वृद्धिमुपगतः 'नोवलिप्पइ कामरएण' त्ति कामलक्षणं रजः कामरजस्तेनकामरजसा कामरतेन वा कामानुरागेण 'मित्तनाई' इत्यादि, मित्राणि - प्रतीतानि ज्ञातयः - स्वजातीयाः निजका - मातुलादयः स्वजनाः - पितृपितृ- व्यादयः सम्बन्धिनः- श्वशुरादयः परिजनो - दासादि, इह समाहारद्वन्द्वस्ततस्तेन नोपलिप्यते - स्नेहतः सम्बद्धो न भवतीत्यर्थः 'हारवारि' इह यावत्करणादिदं दृश्यं - 'धारासिंदुवारच्छिन्नमुत्ता- वलिपयासाई अंसूणि 'ति । 'जइयव्वं 'ति प्राप्तेषु संयमयोगेषु प्रयत्नः कार्य 'जाया !' हे पुत्र ! 'घडियव्वं 'ति अप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या 'परिक्कमियव्वं 'ति पराक्रमः कार्य पुरुषत्वाभिमानः सिद्धफलः कर्त्तव्य इति भावः, किमुक्तं भवति ? - ' अस्सि चे 'त्यादि, अस्मिंश्चार्थे - प्रव्रज्यानुपालनलक्षणे न प्रमादयितव्यमिति, 'एवं जहा उसभदत्तो' इत्यनेन यत्सूचितं तदितं - 'तेणामेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं पकरेइ २ वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी - आलित्ते णं भंते ! लोए' इत्यादि, व्याख्यातं चेदं प्रागिति । मू. (४६६) तएणं से जमाली अनगारे अन्नया कयाइं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छइत्ता समणं भगवं महावीरं वंदति नम॑सति वंदित्ता २ एवं वयासी - इच्छामि णं भंते! तुज्झेहिं अब्णुन्नाए समाणे पंचहिं अनगारसएहिं सद्धिं बहिया जणवयविहारं विहरित्तए , तएणंसेसमणेभगवंमहावीरेजमालिस्स अनगारस्सएयमडुंनो आढाइनोपरिजाणाइ तुसिणीए संचिट्ठइ तणं सेजमाली अनगारे समणं भगवं महावीरं दोच्चंपि तच्चंपि एवंवयासी- इच्छामि णं भंते! तुज्झेहिंअब्भणुन्नाए समाणे पंचहिं अनगारसएहिं सद्धिं जाव विहरित्तए, तए णं समणे भगवं महावीरे जमालिस्स अनगारस्स दोच्चंपि तच्चंपि एयमहं णो आढाइ जाव तुसिणीए संचिट्ठइ तए णं से जमाली अनगारे समणं भगवं महावीरं वंदइ नमंसइ वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता पंचहिं अनगारसहिं सद्धिं बहिया जणवयविहारं विहरइ, तेणं कालेणं तेणं समएणं सावत्थीनामं नयरी होत्था वन्नओ, कोट्टए चेइए वन्नओ, जाव वनसंडस्स, तेणं कालेणं तेणं समएणंचंपा नाम नयरी होत्था वन्नओ पुन्नभद्दे चेइएवन्नओ, जाव पुढविसिलावट्टओ । तणं से जमाली अनगारे अन्नया कयाइ पंचहिं अनगारसएहिं सद्धिं संपरिवुडे पुव्वानुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सावत्थी नयरी जेणेव कोट्ठए चेइए तेणेव उवागच्छइ तेणेव उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिण्हति अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy