SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६४ भगवतीअङ्गसूत्रं ८/-/२/३८९ सोहम्मग०?, गोयमा! नो पञ्जत्त सोहम्मकप्पोवगवेमानिय० अपजत्त सोहम्ववगवेमानियदेवकम्मासीविसे, एवं जाव नो पज्जत्तासहस्सारकप्पोवगवेमानिय जाव कम्मासीविसे, अपज्जत्त सहस्सार-कप्पोवगजावकम्मासीविसे ।। वृ. 'कइविहे'त्यादि, 'आसिवसत्तिआशीविषाः दंष्ट्राविषाः ‘जाइआसीविसत्ति जात्याजन्मनाऽऽशीविषाजात्याशीविषाः ‘कम्मआसीव्वि'त्ति कर्मणा-क्रियया शापादिनोपघातकरणेनाशीविषाः कर्माशीविषाः, तत्र पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च कर्माशीविष पर्याप्तका एव, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वाशीविषा भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यथ एतेचाशीविषलब्भिस्वभावात् सहस्रारान्तदेवेष्वेवोत्पद्यन्ते, देवास्त्वेत एवयेदेवत्वेनोत्पनास्तेऽपर्याप्तकावस्थायामनुस्तभवतया काशीविषा इति, उक्तञ्च शब्दार्थःभेदसम्भवादि भाष्यकारेण॥१॥ “आसीदाढा तग्गयमहाविसाऽऽसीवित्त दुविहभेया। ते कम्मजाइभेएण नेगहा चउविहविगप्पा ।।" 'केवइए'त्ति कियान् ‘विसए'त्ति गोचरो विषयस्तेति गम्यम् ‘अद्धभरहप्पमाणमेत्तंति अर्द्धभरतस्य यत् प्रमाणं-सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा-प्रमाणं यस्याः सा तथा तां 'बोदित तनुं विसेणं ति विषेण स्वकीयाशीप्रभवेण करणभूतेन 'विसपरिगयंति विषंभावप्रधानत्वानिर्देशस्य विषतांपरिगता-प्राप्ता विषपरिगताऽतस्ताम्, अतएव विसट्टमाणि'ति विकसन्ती-विदलन्ती 'करेत्तए'त्ति कर्तुं विसए से'त्ति गोचरोऽसौ, अथवा 'से' तस्य वृश्चिकस्य 'विसट्टयाए'त्ति विषमेवार्थो विषाष्टनसद्भावस्तत्ता तस्या विषार्थःतायाः-विषत्वस्य तस्यां वा 'नो नैवेत्यर्थः ‘संपत्तीए"त्ति संपत्त्या एवंविधबोन्दिसंप्राप्तिद्वारेण 'करिसुत्ति अकार्घवृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनष्टम्, एवं कुर्वन्ति करिष्यन्तीत्यपि, त्रिकालनिर्देशश्चामीषां कालिकत्वज्ञापनार्थः, 'समयक्खेत्त'त्ति 'समयक्षेत्रं मनुष्यक्षेत्रम्। ‘एवं जहावेउब्वियसरीरस्स भेउ'त्ति यथा वैक्रियं भणता जीवभेदो भनितस्तथेहापि वाच्योऽसावित्यर्थः,स-'गोयमा! नो संमुच्छिमपंचिंदियतिरिक्खजोनियकम्मासी विसेगब्भवतियपंचिंदियतिरिक्खजोनियकम्मासीविसे, गब्भवक्कंतियपंचिंदियतिरिक्ख जोनियकम्मासीविसे किं संखेज्जवासाउयगब्भवतिय पंचिंदियतिरिक्खजोनियकम्मासविसेअसंखेज्जवासाउयजाव कम्मासीविसे?, गोयमा! संखेज्जवासाउयजाव कम्मासीविसे नो असंखेज्जवासाउय जाव कम्मासीविसे, जइ संखेज्ज जाव कम्मासीविसे किं पज्जत्तसंखेज जाव कम्मासीविसे अपज्जत्तसंखेज्ज जाव कम्मासीविसे?, गोयमा!' शेषं लिखितमेवास्ति॥ ____एतच्चोक्तं वस्तु अज्ञानो न जानाति, ज्ञान्यपि कश्चिद्दश वस्तूनि कथञ्चिन्न जानातीति दर्शयन्नाह मू. (३९०) दस ठाणाइंछउमत्थे सव्वभावेणं नजाणइन पासइ, तंजहा-धम्मत्थिकायं१ अधम्मत्थिकायं २ आगासस्थिकायं जीवं असरीरपडिबद्धं ४ परमाणुपोग्गलं ५ सदं ६ गंधं ७ वातं ८ अयं जिणे भविस्सइ वान वा भविस्सइ ९ अयं सव्वदुक्खाण अंतं करेस्सति वा न वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy