________________
शतकं-८, वर्गः-, उद्देशकः-२
३६५
करेस्सइ १०॥
एयानिचेव उप्पन्ननाणदसणघरे अरहा जिणे केवली सव्वभावेणं जाणइ पासइ, तंजहाधम्मत्थिकायं जाव करेस्संति वा न वा करेस्संति।
वृ. 'दसे'त्यादि, ‘स्थानानि वस्तूनिगुणपर्यायाश्रितत्वात, छद्मस्थइहावध्याधतिशयविकलो गृह्यते, अन्यथाऽमूर्त्तत्वेन धर्मास्तिकायादीनजानन्नपि परमाण्वादिजानात्येवासौ, मूर्त्तत्वात्तस्य, समस्तमूर्त्तविषयत्वाच्चावधिविशेषस्य ।
अथ सर्वभावेनेत्युक्तं ततश्च तत् कथञ्चिजानन्नप्यनन्तपर्यायतया न जानातीति, सत्यं, केवलमेवंदशेति सङ्ख्यानियमो व्यर्थः स्यात्, घटादीनांसुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वात्, सर्वभावेन च साक्षात्कारेण-चक्षुप्रत्यक्षेणेतिहृदयं, श्रुतज्ञानादिनात्वसाक्षात्कारेण जानात्यपि।
'जीवं असरीरपडिबद्धं'तिदेहविमुक्तं सिद्धमित्यर्थः, ‘परमाणुपुग्गलं'तिपरमाणुश्चासौ पुद्गलश्चेति, उपलक्षणमेतत्तेन द्वयणुकादिकमपि कश्चिन्नजानातीति, अयमिति-प्रत्यक्षः कोऽपि प्राणी जिनो-वीतरागो भविष्यति न वा भविष्यतीति नवमम् ९ 'अय'मित्यादि च दशमम् ।
___ उक्तव्यतिरेकमाह-'एयाणी' त्यादि, 'सव्वभावेणं जाणइ'त्ति सर्वभावेन साक्षात्कारेण जानाति केवलज्ञानेनेति हृदयम् ।। जानातीत्युक्तमतो ज्ञानसूत्रम्
.मू. (३९१) कतिविहे णं भंते ! नाणे पन्नत्ते?, गोयमा ! पंचविहे नाणे पन्नत्ते, तंजहाआभिनिबोहियनाणे सुयनाणे ओहिनाणे मणपज्जवनाणे केवलनाणे।
से किं तं आभिनिबोहियनाणे?, आभिनिबोहियनाणे चउब्विहे पन्नत्ते, तंजहा-उग्गहो ईहा अवाओ धारणा, एवं जहा रायप्पसेणइए नाणाणं भेदो तहेव इहवि भानियव्वो जाव सेत्तं केवलनाणे।
अन्नाणेणंभंते! कतिविहे पन्नत्ते?, गोयमा! तिविहे पन्नत्ते, तंजहामइअन्नाणे सुयअन्नाणे विभंगन्नाणे।
से किंतंमइअन्नाणे?, २ चउब्बिहे पन्नत्ते, तंजहा-उग्गहोजावधारणा। से किंतं उग्गहे १ दुविहे पन्नत्ते तंजहा-अत्थोग्गहे य वंजणोग्गहे य, एवं जहेव आभिनिबोहियनाणं तहेव, नवरं एगट्ठियवजं जाव नोइंदियधारणा, सेत्तं धारणा, सेत्तं मइअन्नाणे ।
से किं तं सुयअन्नाणे?, २ जं इमं अन्नानिएहि मिच्छद्दिट्ठिएहिं जहा नंदीए जाव चत्तारि वेदा संवोवंगा, सेत्तं सुयअन्नाणे।। ___ से किं तं विभंगनाणे ?, २ अनेगविहे पन्नत्ते तंजहा-गामसंठिए नगरसंठिए जाव संनिवेससंठिए दीवसंठिए समुद्दसंठिए वाससंठिए वासहरसंठिए पव्वयसंठिए रुक्खसंठिए थूभसंठए हयसंठिए गयसंठिए नरसंठिए किंनरसंठिए किंपुरिसंठिए महारगगंधव्वसंठिए उसभसंठिए पसुपसयविहगवानरणाणासंठाणसंठिए पन्नत्ते।
जीवा णं भंते ! किं नाणी अन्नाणी?, गोयमा ! जीवा नाणीवि अन्नाणीवि, जे नाणी ते अत्थेगतियादुन्नाणी अत्थेगतिया तिन्नाणी अत्थेगतिया चउनाणी अत्थेगतिया एगनाणीजे दुन्नाणी तेआभिनिबोहियनाणी यसुयनाणी य जे तिन्नाणी तेआभिनिबोहियनाणी सुयनाणीओहिनाणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org