SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ९/-/३३ /४६५ हरिमेलामउल मल्लियच्छाणं धासगअमिलाणचमरगंडपरिमंडियकडीणं अट्ठसयं वरतुरगाणं पुरओ अहानुपुवीए संपठ्ठियं, तयानंतरं च णं ईसिं दंताणं ईसिं मत्ताणं ईसिं उन्नयविसालधवलदंताणं कंचणकोसीपविट्ठदंतोवसोहियाणं अट्ठसयं गयकलहाणं पुरओ अहानुपुवीए संपट्ठियं । तयानंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सखिखिणीहेमजालपेरंतपरिक्खित्ताणं सनन्दिघोसाणं हेमवयवित्ततिणिसकणगनिजुत्तदारुगाणं सुसंविद्धचक्कमंडलधुराणं कालायससुकयनेमिजंतकम्माणं आइन्नवरतुरगसुसंपउत्ताणं कुसलनरच्छेयसारहिसुसंपग्गहियाणं सरसबत्तीसतोणपरिमंडियाणं सकंकडवडेसगाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसंय रहाणं पुरओ अहानुपुव्वीए संपट्ठियं, तयानंतरं च णं असिसत्तिकोंततोमरसूललउडाभिंडिमालघणुबाणसचं पायत्ताणीयं पुरओ अहानुपुवीए संपट्ठियं । तयानंतरंच णं बहवे राईसरतलवरकोडुंबियमाडंबियइब्मसेठ्ठिसेणावइसत्थवाहपभिइओ अप्पेगइया हयगया अप्पेगया गयगया अप्पेगइया रहगया पुरओ अहानुपुव्वीए संपट्ठिय'त्ति तत्र च ‘वरमल्लिहाणाणं’ति वरं माल्याधानं - पुष्पबन्धनस्थानं शिरः केशकलापो येषां ते वरमाल्याधानास्तेषाम्, इकारः प्राकृतप्रभवो 'वालिहाण 'मित्यादाविवेति, अथवा वरमल्लिकावद् शुक्लत्वेन प्रवरविचकिलकुसुमवद् ध्राणं नासिका येषां ते तथा तेषां क्वचित् 'तरमल्लिहायणाणं' ति ध्श्यते तत्र चतरो - वेगो बलं, तथा 'मल मल्ल धारणे' ततश्चत मल्ली-तरोधारको वेगादिधारको हायनःसंवत्सरो वर्त्तते येषां ते तरोमल्लिहायनाः - यौवनवन्त इत्यर्थः अतस्तेषां वरतुरगाणामितियोगः 'वरमल्लिभासणाणं' ति क्वचिदृश्यते । ५१४ तत्र तु प्रधानमाल्यवतामत एव दीप्तिमतां चेत्यर्थः 'चंचुच्चियललियपुलियविक्कमविलासियगईणं'ति ‘चंचुच्चियं' ति प्राकृतत्वेन चच्छुरितं - कुटिलगमनम्, अथवा चञ्चु - शुकचञ्चुस्तद्वद्वतया उच्चितम् - उच्चता करणं पदस्योत्पाटनं वा (शुक) पादस्येवेति चञ्चच्चितं तञ्च ललितंक्रीडितं पुलितं च-गतिविशेषः प्रसिद्ध एव विक्रमश्च विशिष्टं क्रमणं क्षेत्रलङ्घनमिति द्वंद्वस्तदेतप्रधाना विलासिता - विशेषेणोल्लासिता गतिर्यैस्ते तथा तेषां कचिदिदं विशेषणेवं दृश्यते- 'चंचुच्चिय- ललियपुलियचलचवलचंचलगईणं'ति तत्र च चञ्चुरितललितपुलितरूप चलानांअस्थिराणां सतां चञ्चलेभ्यः सकाशाच्चञ्चला - अतीवचटुला गतिर्येषां ते तथा तेषां 'हरिमेलमउलमल्लियच्छाणं ति हरिमेलको वनस्पतिविशेषस्तस्य मुकुलं- कुड्मलं मल्लिकाच - विचकिलस्तद्वदक्षिणी येषां शुक्लाक्षाणामित्यर्थः, 'थासग अमिलाणचामरगंडपरिमंडिय- करीणं' ति स्थासका - दर्पणाकारा अस्वालङ्कारविशेषास्तैरम्लानचामरैर्गण्डैश्च-अमलिनचामरदण्डैः परिमण्डिता कटिर्येषां ते तथा तेषां कचित्पुनरेवमिदं विशेषणमेवध्श्यते 'मुहभंडगओचूलगथासगमिलाणचामरगण्डपरिमंडियकडीणं' ति तत्र मुखभाण्डकं - मुखाभरणम् अवचूलाश्च - प्रलम्बमानपुच्छाः स्थासकाः - प्रतीताः 'मिलाण' त्ति पर्याणानि च येषां सन्ति ते तथा मत्वर्थीयलोपदर्शनात् चमरी (चामर) गण्डपरिमण्डितकटय इति पूर्ववत्, ततश्च कर्म्मधारयोऽतस्तेषां क्वचित्पुनरेवमिदं ध्श्यते- 'थासग अहिलाणचामरगंडपिरमंडियकडीणं ति तत्र तु अहिलाणं - मुखसंयमनं ततश्च 'थासग अहिलाण' इत्यत्र मत्वर्थीयलोपेनोत्तरपदेन सह कर्म्मधारयः कार्य, तथा 'ईसिं दंताणं' ति 'ईषद्दान्तानां' मनागग्राहितशिक्षाणां गजकलभानामिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy