________________
५१३
शतकं-९, वर्गः:, उद्देशकः-३३ निर्योगः-परिकरो यैस्ते तथा।
'तप्पढमयाए'त्ति तेषां विवक्षितानां मध्ये प्रथमता तप्रथमता तया 'अट्ठमंगलग'त्ति अष्टावष्टाविति वीप्सायां द्विर्वचनं मङ्गलकानि-माङ्गल्यवस्तूनि, अन्ये त्वाहुः- अष्टसङ्ख्यानि अष्टमङ्गलकज्ञानि वस्तूनि 'जाव दप्पणं'ति इह यावत्करणादिदं श्यं-'नंदियावत्तवद्धमाणगमद्दासणकलसमच्छत्ति तत्र वर्द्धमानकं-शरावं (वसंपुटं पुरुषारूढपुरुष इत्यन्ये स्वस्तिकपञ्चकमित्यन्ये प्रासादविशेषमित्यन्ये 'जहा उववाइए'त्ति, अनेन च यदुपात्तं तद्वाचनान्तरे साक्षादेवास्ति, तच्चेदं । ___'दिव्वा य छत्तपडागा'दिव्येव दिव्याप्रधाना छत्रसहिता तथा 'सचामरादरसरइयआलोयदरिसण्ज्जा वाउछयविजयवेजयंती य ऊसिय'त्ति सह चामराभ्यां या सा सचामरा आदर्शो रचितोयस्यांसाऽऽदर्शरचिता आलोकं दृष्टगोचरं यावद्दश्यतेऽत्युच्चत्वेनयासाऽऽलोकदर्शनीया, ततः कर्मधारयः, 'सचामरा दंसणरइयआलोयदरिसणिज्जत्ति पाठान्तरे तु सचामरेति भिन्नपदं, तथादर्शने-जमालेदृष्टिपथे रचिता-विहिता दर्शनरचितादर्शने वा सति रतिदा-सखप्रदादर्शनरतिदासाचासावालोकदर्शनीया चेति कर्मधारयः, काऽसौ ? इत्याह-वातोद्भूता विजयसूचिका वैजयन्ती-पार्श्वतो लघुपताकिकाद्वययुक्ता पताकाविशेषा वातोद्भूतविजयवैजयन्ती उच्छ्रिता' उच्चा, कथमिव ? .
गगणतलमणुलिहंतीति गगनतल आकाशतलमनुलिख्तीवानुलिखन्ती अत्युच्चतयेति जहा उववाइए'त्ति अनेन यत्सूचितं तदिदं-'तयानंतर च णं वेरुलियभिसंतविमलदंडं' 'भिसंत'त्ति दीप्यमानं पलंबकोरंटमल्लदामोवसोहिय चंदमंडलनिभंसमूसियं विमलमायवत्तंपवरंसीहासणं चमणिरयणपायपीढं' 'सपाउयाजुगसमाउत्तं' स्वकीयपादुकायुगसमायुक्तं 'बहुकिंकरकम्मगरपुरिसपायत्तपरिक्खित्तं' बहवो ये किङ्कराः-प्रतिकर्मप्रभोः पृच्छाकिरणः कर्मकराश्च तदन्यथाविधास्ते च ते पुरुषाश्चेति समासः पादातं च-प्तितसमूहः बहुकिङ्करादिभिः परिक्षिप्तं यत्तत्तथा 'पुरओअहानुपुबीएसंपट्ठियं, तयानंतरंचणंबहवेलहिग्गाहाकुंतग्गाहाचामरग्गाहापासग्गाहा चावग्गाहा पोत्थयग्गाहाफलगग्गाहापीढयग्गाहावीणग्गाहा कूवयग्गाहा कुतपः-तैलादिभाजनविशेषः 'हडप्पग्गाहा' हडप्पो-द्रम्मादिभाजनंताम्बूलार्थंपूगफलादिभाजनं वा पुरओ अहानुपुबीए संपट्ठिया'।
तयानंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो-शिखाधारिणः जटिणो-जटाधराः पिच्छिणो-मयूरादिपिच्छवाहिनः हासकरा ये हसन्ति डमरकरा-विडवरकारिणः दवकराःपरिहासकारिणःचाटुकराः-प्रियवादिनः कंदप्पिया कामप्रधानकेलिकारिणः कुकुइया-भाण्डाः भाण्डप्राया वा वायंतागायंताय नचंताय हासंताय भासंता यसासिंताय शिक्षयन्तः ‘साविंता य इदं चेदं भविष्यतीत्येवंभूतवचांसि श्रावयन्तः 'रुखंता य' अन्यायं रक्षन्तः 'आलोकं च करेमाणे' त्यादि तु लिखितमेवास्ति इति, एतच्च वाचनान्तरे प्रायः साक्षाद्दश्यत एव, तथेदमपरं तत्रैवाधिक। ___ 'तयानंतरं च णं जचाणं वरमल्लिहाणाणं चंचुच्चियललियपुलयविक्कमविलासियगईणं 5733
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org