________________
भगवती अङ्गसूत्रं ९/-/३३ / ४६५
‘भिब्भिसमाणां’ अत्यर्थं दीप्यमानां 'चक्खुलोयणलेसं' चक्षु कर्तृलोकने- अवलोकने सति लिशतीवदर्शनीयत्वातिशयात् श्लिष्यतीव यस्यां सा तथा तां 'सुहफासं सस्सिरीयरूवं' सशोभरूपकां 'घंटावलिचलियमहुरमणहरसरं ' घण्टावल्याश्चलिते-चलने मधुरो मनोहरश्च स्वरो यस्यां सा तथा तां 'सुहं कंतं दरिसणिज्जं निउणोवियमिसिमिसंतमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन-शिल्पिना ओपितं - परिकर्म्मितं 'मिसिमिसंतं' चिकचिकायमानं मणिरत्नानां सम्बन्धि यद् घण्टिकाजालं- किङ्किणीवृन्दं तेन परिक्षिप्ता परिकरिता या सा तथा तां, वाचनान्तरे पुनरयं वर्णकः साक्षाद् ध्यत एवेति ।
'केसालंकारेणं' ति केशा एवालङ्कारः केशालङ्कारस्तेन, यद्यपि तस्य तदानीं केशाः कल्पिता इति केशालङ्कारो न सम्यक् तथाऽपि कियतामपि सद्भावात्तद्भाव इति, अथवा केशानामलङ्कारः पुष्पादि केशालङ्कारस्तेन, 'वत्थालंकारेणं'ति वस्त्रलक्षणालङ्कारेण 'सिंगारागारचारुवेस' त्ति श्रृङ्गारस्य- रसविशेषस्या गारमिव यश्चारुश्च वेषो - नेपथ्यं यस्याः सा तथा, अथवा श्रृङ्गारप्रधान आकारश्चारुश्च वेषो यस्याः सा तथा 'संगते' त्यादौ यावत्करणादेवं दृश्यं - 'संगयगयहणियभणियचिट्ठियविलाससंलाससंलावुल्लावनिउणजुत्तोवयारकुसल 'त्ति तत्र च सङ्गतेषु गतादिषु निपुणा युक्तेषूपचारेषु कुशला च या सा तथा, इह च विलासी नेत्रविकारो, यदाह"हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥ १ ॥” इति - तथा संलापो -मिथोभाषा उल्लापस्तु काकुवर्णनं, यदाह"अनुलापो मुहुर्भाषा, प्रलापोऽनर्थः कं वचः ।
काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः ॥ १ ॥” इति 'सुन्दरथण' इत्यनेन 'सुंदरथणजहणवयणकरचरणणयणलावन्नरूवजोव्वणगुणोववेय'त्ति सूचितं, तत्र च सुन्दरा ये स्तनादयोऽर्थास्तैरुपेता या सा तथा, लावण्यं चेह स्पृहणीयता रूपं-आकृतिर्यौवनं-तारुण्यं गुणा - मृतुस्वरत्वादयः 'हिमरययकुमुयकुंदेंदुप्पगासं' ति हिमं च रजतं च कुमुदं च कुन्दश्चेन्दुश्चेति द्वन्द्वस्तेषामिव प्रकाशो यस्य तत्तथा 'सकोरेंटमल्लदामं' ति सकोरेण्टकानि - कोरण्टपुष्पगुच्छयुक्तानि माल्यदामानि - पुष्पमाला यत्र तत्तथा 'नणामणिकणगरयणविमलमहरिहतवणिज्जउज्जलविचित्तदंडाओ' ति नानामणिकनकरत्नानां विमलस्य महार्हस्य महार्घस्य वा तपनीयस्य च सत्कावुज्वलौ विचित्रौ दण्डकौ ययोस्ते तथा, अथात्र कनकतपनीययोः को विशेषः ?
५१२
119 11
उच्यते, कनकं पीतं तपनीयं रक्तमिति, 'चिल्लियाओ' त्ति दीप्यमाने लीने इत्येके 'संखंककुंददगरयअमयमहियफेणपुंजसंनिगासाओ' त्ति शङ्खाङ्ककुन्ददकरजसाममृतस्य मथितस्य सतो यः फेनपुञ्जस्तस्य च संनिकाशे-सहशे ये ते तथा, इह चाङ्को रत्नविशेष इति, 'चामराओ त्ति यद्यपि चामरशब्दो नपुंसकलिङ्गो रूढस्तथाऽपीह स्त्रीलिङ्गतया निर्द्दिष्टस्तथैव कचिद्रूढत्वादिति 'मत्तगयमहामुहाकिइसमाणं' ति मत्तगजस्य यन्महामुखं तस्य याऽऽकृति - आकारस्तया समानं यत्तत्तथा 'एगाभरणवसणगहियणिज्जोय' त्ति एकः - एकाध्श आभरणवसनलक्षणो गृहीतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org