SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३६ भगवतीअङ्गसूत्रं २/-/१/११५ गच्छामिजीवंजीवेणं चिट्ठामिजाव गिलामिजाव एवामेव अहंपि ससदं गच्छामि ससदं चिट्ठामि तं अत्थिता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तंजाव ता मे अस्थि उहाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमेजाव य मे धम्मायरिए धम्मोवदेसएधम्मोवदेसए समणे भगवंमहावीरे जिने सुहत्थी विहरइ तावता मेसेयंकलं पाउप्पभयाएरयणीए फुल्लुप्पलक-मलकोमलुम्मिल्लियंमि अहापांडुरे पभाए रत्तासोयप्पकासकिंसुयसुयमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उठ्ठियमि सूरे सहस्सरस्सिंमि दिनयरे तेयसा जलंते समणं भगवं महावीरं वंदित्ता जाव पजुवासित्ता -समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सयमेव पंच महब्वयाणि आरोवेत्ता समणा यसमणीओयखामेत्ता तहारूवेहि थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयंसणियं २ दुरूहित्ता मेघधनसन्निगासं देवसन्निवातं पुढवीसिलावट्टयं पडिलेहित्ता दब्भसंथारयं संथरित्ता दब्मसंथारोवगयस्स संलेहणाजोसणाजूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएत्तिकट्ठ एवं संपेहेइ २ ता कल्लं पाउप्पभायए रयणीए जाव जलंति जेणेव समणेभग० जाव पञ्जुवासति, खंदयाइ समणे भगवं महावीरे खंदयंअणगारंएवं वयासी -सेनूणंतवखंदया! पुव्वरत्तावरत्तकालस० जावजागरमाणस्स इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था-एवं खलु अहं इमेणं एयारूवेणं तवेणं ओरालेणं विपुलेणं तं चेव जाव कालं अनवकंखमाणस्स विहरित्तएत्तिकटु एवं संपेहेति २ कल्लं पाउप्पभाए जाव जलंते जेणेव मम अंतिए तेणेव हव्वमागए। से नूणं खंदया! अढे समढे?, हंता अत्थि, अहासहं देवाणुप्पिया! मा पडिबंधं ॥ वृ. 'पुव्वरत्तावरत्तकालसमयंसि'त्ति पूर्वरात्रश्च-रात्रेः पूर्वो भागः अपररात्रश्च-अपकृष्टा रात्रि पश्चिमतद्भाग इत्यर्थः, तल्लक्षणो यः कालसमयः कालात्मकः समयः स तथा तत्र, अथवा पूर्वरात्रापररात्रकालसमयइत्यत्र रेफलोपात् 'पुव्वरत्तावरत्तकालसमयंसि'त्तिस्याद्, धर्मजागरिकां जाग्रतः-कुर्वत इत्यर्थः, 'तंअत्थितामेत्तितदेवमप्यस्ति तावन्मम उत्थानादिन सर्वथा क्षीणमिति भावः 'तं जाव ता मे अत्थि'त्ति तत्-तस्माद्यावत्ता इति भाषामात्रे 'मे' ममास्ति 'जावय'त्ति यावच्च 'सुहत्यि'त्ति शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती। एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण भगवनिर्वाणे शोकदुःखभाजनमा भूवमहम् इत्यभिप्रायेण वा चिन्तितमनेनेति, 'कल्लमि'त्यादि, 'कल्लं'तिश्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लोत्पलकमलकोमलोन्मीलिते' फुल्लं-विकसितं तच्चतदुत्पलंचफुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौतयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोचोन्मीलनंयस्मिंस्तत्तथा तस्मिन् ‘अथेति रजनीविभातानन्तरं पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंशुकस्य शुकमुखस्य गुआर्द्धस्य चरागेण सध्शोयः सतथा तस्मिन्, तथा कमलाकरा-हदादयस्तेषु षण्डानि-नलिनीषण्डानि तेषां बोधक यः स कमलाकरषण्डबोधकस्तस्मिन् उत्थिते' अभ्युद्गतेकस्मिन् ? इत्याह-सूरे, पुनः किम्भूते? इत्याह-सहस्सरसिमित्यादि, कडाईहिं'ति, इह पदैकदेशात्पदसमुदायो ६श्यस्ततःकृतयोग्यादिभिरितिस्यात्। तत्र कृता योगाः-प्रत्युपेक्षणादिव्यापार येषांसन्तितेकृतयोगिनः आदिशब्दात् प्रियधर्माणो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy