________________
२६०
भगवती अङ्गसूत्रं ५/-/८/२६३
पाणयाणं संखेज्जा मासा, आरणच्चुयाणं संखेज्जाइं वासाई, एवं गेवेज्जदेवाणं विजयवेजयंतजयंतअपराजियाणं असंखिज्जाई वाससहस्साईं, सव्वट्टसिद्धेय पलि ओवमस्स संखेज्जतिभागो, एवं भाणियव्वं । वडृति हायंति जह० एक्कं समयंउ० आवलियाए असंखेज्जतिभागं, अवट्ठियाणं जं भणियं ।
सिद्धाणं भंते! केवतियं कालं वहू॑ति ?, गोयमा ! जह० एक्कं समयं उक्को० अट्ठ समया, केवतियं कालं अवट्टिया ?, गोयमा ! जह० एक्कसमयं उक्को० छम्मासा ।
जीवाणं भंते! किं सोवचया सावचया सोवचयावचया निरुवचयनिरवच्या ?, गोयमा जीवा नो सोवचया नो सावचया नो सोवचयसावच्या निरुवचयनिरवचया ।
एगिंदिया ततियपए, सेसा जीवा चउहिवि पदेहिवि भानियव्वा, सिद्धा णं भंते! पुच्छा, गोयमा ! सिद्धा सोवचया नो सावचया नो सोवचयसावचया निरुवचयनिरवचया ।
जीवाणं भंते! केवतियं कालं निरुवचयनिरवचया ?, गोयमा ! सव्वद्धं, नेरतिया णं भंते! केवतियं कालं सोवचया ?, गोयमा ! जह० एवं समयं उ० आवलियाए असंखेजइभागं केवतियं कालं सावचया ? एवं चेव । केवतियं कालं सोवचयसावचया ?, एवं चेव । केवतियं कालं निरुवचयनिरवचया ?, गोयमा ! ज० एक्कं समयं उक्को० बारसमु० एगिंदिया सव्वो सोवचयसावच्या सव्वद्धं सेसा सव्वे सोवचयावि सावचयावि सोवचयसावचयावि निरवचयनिरवचयावि जहन्त्रेणं एगं समयं उक्कोसेणं आवलियाए असंखेजतिभागं अवट्ठिएहिं वक्कतिकालो भाणियव्वो
सिद्धा णं भंते! केवतियं कालं सोवचया ?, गोयमा ! जह० एक्कं समयं उक्को० अट्ठ समया, केवतियं कालं निरवचयनिरवचया ?, जह० एक्कं उ० छम्मासा । सेवं भंते २ ॥
वृ. 'जीवाण' मित्यादि, 'नेरइया णं भंते! केवतियं कालं अवट्ठिया ?, गोयमा ! जहन्त्रेणं एक्कं समयं उक्कोसेणं चउवीसमुहुत्तं 'ति, कथं ?, सप्तस्वपि पृथिवीषु द्वादश मुहूर्त्तान् यावन्न कोऽप्युत्पद्यते उद्वर्त्तते वा, उत्कृष्टतो विरहकालस्यैवंरूपत्वात्, अन्येषु पुरनद्वादशमुहूर्त्तेषु यावन्त उत्पद्यन्ते तावन्त एवोद्वर्त्तन्त इत्येवं चतुर्विंशतिमुहूर्त्तान् यावन्नारकाणामेकपरिमाणत्वादवस्थितत्वं वृद्धिहान्योरभाव इत्यर्थः, एवं रत्नप्रभादिषु यो यत्रोत्पादोद्वर्त्तनाविरह कालश्चतुर्विंशतिमुहूर्त्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु तत्तुल्यस्य समसङ्ख्यानामुत्पादोद्वर्त्तनाकालस्य मीलनाद् द्विगुनितः सन्नवस्थितकालोऽष्टचत्वारिंशन्मुहूर्त्तादिकः सूत्रोक्तो भवति, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूहा इति ।
'एगिंदिया वहुंतिवि' त्ति तेषु विरहाभावेऽपि बहुतराणामुत्पादादल्पतराणां चोद्वर्त्तनात्, 'हायंतिवि'त्ति बहुतराणामुद्वर्त्तनादल्पतरामां चोत्पादात्, 'अवट्ठियावित्ति तुल्यानामुत्पादादुद्वर्त्तनाच्चेति, 'एतेहिं तिहिवि' त्ति एतेषु त्रिष्वपि एकेन्द्रियवृद्वयादिष्वावलिकाया असङ्खयेयो भागस्ततः परं यथायोगं वृद्धयादेरभावात्, 'दो अंतोमुहुत्त' त्ति एकमन्तर्मुहूर्त विरहकालो द्वितीयं समानानामुत्पादोद्वर्त्तकाल इति ।
'आणयपाणयाणं संखेज्जा मासा आरणच्छुयाणं संखेज्जा वास' त्ति, इह विरहकालस्य सङ्ख्यातमासवर्षरूपस्य द्विगुनितत्वेऽपि सङ्ख्यातत्वमेवेत्यतः सङ्ख्याता मासा इत्याद्युक्तम्, 'एवं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International