SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ शतकं - ५, वर्ग:-, उद्देशकः-८ प्रदेशेषु च वृत्तिमतामणूनां बहुत्वात्, कालप्रदेशानां च सामयिकत्वेनात्यन्तमल्पत्वात् कालाप्रदेशेभ्योऽसङ्ख्यातगुणत्वं द्रव्याप्रदेशानामिति । एतद्भावनाच वक्ष्यमाणस्थापनातोऽवसेया ।।१९-२०-२१-२२-२३-२४-२५॥ २५९ ‘मिश्राणा’मित्यप्रदेशसप्रदेशानां मीलितानां सङ्क्रमं प्रति - अप्रदेशेभ्यः सप्रदेशेष्वल्पबहुत्वविचारे सङ्क्रमे क्षेत्रतः सप्रदेशा असङ्घयेयगुणाः क्षेत्रतोऽप्रदेशेभ्यः सकाशात्, स्वस्थाने पुनः केवलसप्रदेशचिन्तायां स्तोका एव ते क्षेत्रतः सप्रदेशा इति ॥ २६ ॥ एतदेवोच्यते - अर्थः त इति व्याख्यानापेक्षया अर्थः तो व्याख्यानद्वारेण त्रीण्यल्पबहुत्वानि भवन्ति, सूत्रे त्वेकमेव मिश्राल्पबहुत्वमुक्तमिति ॥। २७ ॥ यथा किल कल्पनया लक्षं समस्तपुद्गलास्तेषु भावकाल द्रव्यक्षेत्रतोऽप्रदेशाः क्रमेण एकद्विपञ्चदशसहस्रसङ्ख्याः, सप्रदेशास्तु नवनवत्यष्टनवतिपञ्चनवतिनवतिसहस्रसङ्ख्याः, ततश्च भावाप्रदेशेभ्यः कालाप्रदेशेषु सहस्रं वर्द्धते तदेव भावसप्रदेशेभ्यः कालसप्रदेशेषु हीयत इत्येवमन्यत्रापीति ।। २८-२९-३०-३१॥ चतुर्भिरिति-भावकालादिभिरुपचर्यन्तां इति- विशेष्यन्ते ॥ ३२ ॥ कल्पनया यावन्तः सर्वपुद्गलास्तावत लक्ष इति ।। ३३ । अनन्तरं पुद्गला निरूपितास्ते च जीवोपग्राहिण इति जीवांश्चिन्तयन्नाह मू. (२६३) भन्तेत्ति भगवं गोयमे जाव एवं वयासी-जीवा णं भंते! किं वडृति हायंति अवट्टिया ?, गोयमा ! जीवा नो वहुंति नो हायंति अवट्ठिया। नेरइया णं भंते! किं वङ्कंति हायंति अवट्टिया?, गोयमा ! नेरइया वडृतिवि हायंतिवि अवट्टियावि, जहा नेरइया एवं जाव वेमाणिया । सिद्धा णं भंते! पुच्छा, गोयमा ! सिद्धा वडुंति नो हायंति अवट्ठियावि। जीवा णं भंते! केवतियं कालं अवट्ठिया ? सव्वद्धं । नेरइया णं भंते! केवतियं कालं वहू॑ति ?, गोयमा ! ज० एवं समयं उक्को० आवलियाए असंखेजतिभागं, एवं हायति, नेरइया णं भंते! केवतियं कालं अवट्ठिया ?, गोयमा ! जहन्नेणं एवं समयं उक्को० चउव्वीसं मुहुत्ता, एवं सत्तसुवि पुढवीसु वहू॑ति हायंति भानियव्वं, नवंर अवट्ठिएस इमं नाणत्तं, तंजहा- रयणप्पभाए पुढवीए अडतालीसं मुहुत्ता सक्कर० चोध्स रातिंदियाणं वालु० मासं पंक० दो मासा धूम० चत्तारि मासा तमाए अट्ठ मासा तमतमाए बारस मासा । असुरकुमारावि वहुति हायंति जहा नेरइया, अवट्टिया जह० एकं समयं उक्को० अट्ठचत्तालीसं मुहुत्ता, एवं दसविहावि, एगिंदिया वढतिवि हायंतिवि अवट्ठियावि, एएहिं तिहिवि जहन्त्रेणं एक्क समयं उक्को० आवलियाए असंखेज्जतिभागं, बेइंदिया वडुंति हायंति तहेव, अवट्ठया ज० एक्क समयं उक्को० दो अंतोमुहुत्ता, एवं जाव चउरिदिया, अवंसेसा सव्वे वहुति हायंति तहेव, अवट्ठियाणं नामत्तं इमं तं०-संमुच्छिमपंचिंदियतिरिक्खजोनियाणं दो अंतोमुहुत्ता, गब्भवक्कंतियाणं चउव्वीसं मुहुत्ता, संमुच्छिममणुस्साणं अट्ठचत्तालीसं मुहुत्ता, गब्भवक्कंतियमणुस्साणं चउव्वीसं मुहुत्ता । वाणमंतरजोतिसमोहम्मीसाणेसु अट्टचत्तालीसं मुहुत्ता, सणकुमारे अट्ठारस रातिंदियाई चत्तालीस य मुहु० माहिंदे चउवीसं रातिंदियाइं वीस य मु० बंभलोए पंचचत्तालीसं रातिंदियाई, लंतए नउति रातिंदियाई, महासुक्के सट्ठि रातिंदियसतं, सहस्सारे दो रातिंदियसयाई, आणय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy