________________
४५३
शतकं-८, वर्गः-, उद्देशकः-१० भाणियव्वाणि'त्ति कोऽर्थः ? -'जस्स नाणावरणिज्जं तस्स नियमा अंतराइयं जस्स अंतराइयं तस्स नियमा नाणावरणिज्ज'मित्येवमनयोः परस्परं नियमो वाच्य इत्यर्थः। ___अथदर्शनावरणं शेषैःषङ्भिः सह चिन्तयन्नाह-'जस्सेत्यादि, अयंच गमोज्ञानावरणीयगमसम एवेति । 'जस्सणं भंते ! वेयणिज्ज"मित्यादिना तु वेदनीयं शेषैः पञ्चभिः सह चिन्त्यते, तत्र च 'जस्स वेयणिज्जं तस्स मोहणिज्जं सिय अस्थि सिय नत्थि'त्ति अक्षीणमोहं क्षीणमोहं च प्रतीत्य, अक्षीणमोहस्य हि वेदनीयंमोहनीयंचास्ति, क्षीणमोहस्य तुवेदनीयमस्तिनतुमोहनीयमिति
एवं एयाणिपरोप्परं नियम'त्तिकोऽर्थः? यस्य वेदनीयं तस्य नियमादायुर्यस्यायुस्तस्य नियमाद्वेदनीयमित्येवमेते वाच्येइत्यर्थः, एवंनामगोत्राभ्यामपिवाच्यं, एतदेवाह-जहाआउएणे त्यादि, अन्तरायेण तु भजनया यतो वेदनीयं अन्तरायं चाकेवलिनामस्ति केवलिनां तु वेदनीयमस्तिन त्वन्तरायं, एतदेव दर्शयतोक्तं 'जस्स वेयणिज्जं तस्य अंतराइयं सिय अत्थि सिय नत्थि'त्ति।
अथ मोहनीयमन्यैश्चतुर्भि सह चिन्त्यते, तत्र यस्य मोहनीयं तस्यायुर्नियमादकेवलिन इव, यस्य पुनरायुस्तस्य मोहनीयं भजनया, यतोऽक्षीणमोहस्यायुर्मोहनीयं चास्ति क्षीणमोहस्य त्वायुरेवेति, “एवं नामंगोयं अंतराइयं च भाणियव्वं ति, अयमर्थः-यस्य मोहनीयं तस्य नाम गोत्रमन्तरायंचनियमादस्ति, यस्यपुनर्नामादित्रयंतस्य मोहनीयं स्यादस्त्यक्षीणमोहस्येव, स्यान्नास्ति क्षीणमोहस्येवेति।
अथायुरन्यैस्त्रिभिःसह चिन्त्यते-'जस्सणंभंते! आउय'मित्यादि, दोविपरोप्परंनियम'त्ति कोऽर्थः ?-'जस्स आउयं तस्स नियमा नाम जस्स नामं तस्स नियमा आउयं' इत्यर्थः, एवं गोत्रेणापि, 'जस्स आउयं तस्स अंतराइयं सिय अत्थि सिय नत्थि"त्ति यस्यायुस्तस्यान्तरायं स्यादस्ति अकेवलिवत् स्यान्नास्ति केवलिवदिति ।
_ 'जस्स णं भंते ! नामं'इत्यादिना नामान्येन द्वयेन सह चिन्त्यते, तत्र यस्य नाम तस्य नियमाद्गोत्रं यस्य गोत्रं तस्य नियमानाम, तथा यस्य नाम तस्यान्तरायं स्यादस्त्यकेवलिवत् स्यानास्ति केवलिवदिति । एवं गोत्रान्तराययोरपि भजना भावनीयेति।
मू. (४३७) जीवेणंभंते ! किं पोग्गली पोग्गले?, गोयमा! जीवे पोग्गलीवि पोग्गलेवि, से केणटेणं भंते! एवं वुच्चइ जीवे पोग्गलीवि पोग्गलेवि?, गोयमा ! से जहानामए छत्तेणं छत्ती दंडेणं दंडी घडेणं घडी पडेणं पडी करेणं करी एवामेव गोयमा ! जीवेवि सोइंदियचक्खिंदियघाणिंदियजिभिदियफासिंदियाइं पडुच्च पोग्गली, जीवं पडुच्च पोग्गले, से तेणद्वेणं गोयमा ! एवं वुच्चइ जीवे पोग्गलीवि पोग्गलेवि।
नेरइएणंभंते! किं पोग्गली०?, एवं चेव, एवं जाव वेमाणिए नवरंजस्स जइ इंदियाई तस्स तइवि भाणियव्वाइं। सिद्धे णंभंते ! किं पोग्गली पोग्गले?, गोयमा! नो पोग्गली पोग्गले, से केणटेणं भंते ! एवं वुच्चइ जाव पोग्गले?, गोयमा ! जीवं पडुच्च, से तेणटेणं गोयमा ! एवं पुच्चइ सिद्धे नो पोग्गली पोग्गले । सेवं भंते ! सेवं भंतेत्ति॥
वृ. अनन्तरं कर्मोक्तं तच्च पुद्गलात्मकमतस्तदधिकारादिदमाह-'जीवे ण'मित्यादि, 'पोग्गलीवित्ति पुद्गलाः-श्रोत्रादिरूपा विद्यन्ते यस्यासौ पुद्गली, 'पुग्गलेवित्ति 'पुद्गल इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org