________________
३२२
भगवतीअगसूत्रं ७/-/३/३५० निजरासमए न से वेदणासमए?, गोयमा! नेरइयाणंजं समयं वेदेति नो तं समयं निजरेतिजं समयंनिजरंतिनोतंसमयं वेदेतिअन्नम्मि समए वेदेति अन्नम्मिसमएनिज़रेंतिअने से वेदणासमए अन्ने से निज्जरासमए, से तेणटेणंजाव न से वेदणासमए एवं जाव वेमानिया॥
वृ. 'कम्मवेयण'त्तिउदयंप्राप्तकर्मवेदना धर्मधर्मिणोरभेदविवक्षणात्, ‘नोकम्मंनिजरे'ति काभावो निर्जरा तस्या एवंस्वरूपत्वादिति 'नोकम्मं निजरेंसुत्ति वेदितरसं कर्म नोकर्मा तन्निज़रितवन्तः।
कर्मभूतस्य कर्मणो निर्जरणासम्भवादिति ।। पूर्वकृतकर्मणश्च वेदना तद्वत्ता च कथञ्चिच्छाश्वतत्वे सति युज्यत इति तच्छाश्वतत्वसूत्रानि, तत्र च
मू. (३५०) नेरइया णं भंते ! किं सासया असासया ?, गोयमा ! सिय सासया सिय असासया । से केणटेणं भंते ! एवं वुच्चइ नेरइया सिय सासया सिय असासया ?, गोयमा ! अव्वोच्छित्तिणयट्ठयाए सासया वोच्छित्तिणयट्ठयाए असासया से तेणढेणं जाव सिय सासया सिय असासया।
एवं जाव वेमानिया जाव सिय असासया । सेवं भंते ! सेवं भंते त्ति ॥
वृ. 'अव्वोच्छित्तिणयट्टयाए'त्ति अव्यवच्छित्तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थोद्रव्यमव्यवच्छित्तिनयार्थःस्तद्भावस्तत्तातयाऽव्यवच्छित्तिनयार्थःतया-द्रव्यमाश्रित्य शाश्वता इत्यर्थः।
'वोच्छित्तिणयट्ठयाए'त्तिव्यवच्छित्तिप्रधानोयो नयस्तस्ययोऽर्थः-पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थःता तया २-पर्यायानाश्रित्य अशाश्वता नारका इति॥
शतकं-७ उद्देशकः-३ समाप्तः
-शतकं-७ उद्देशकः-४:वृ.तृतीयोद्देशके संसारिणः शाश्वतादिस्वरूपतो निरूपिताश्चतुर्थोद्देशके तुतानेवभेदतो निरूपयन्नाह
मू. (३५१) रायगिहे नगरे जाव एवं वदासी-कतिविहाणं भंते ! संसारसमावनगा जीवा पन्नत्ता?, गोयमा ! छव्विहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पुढविकाइया एवं जहा जीवाभिगमे जाव सम्मत्तकिरियं वा मिच्छत्तकिरियं वा । सेवं भंते सेवं भंतेत्ति।
वृ. 'कतिविहाण'मित्यादि, एवंजहाजीवाभिगमे त्ति एवंचतत्रतत्सूत्रम्-'पुढविकाइया जावतसकाइया, से किंतं पुढविकाइया?, पुढविकाइया दुविहा पन्नत्ता,तंजहा-सुहुमपुढविकाइया बायरपुढविकाइया'इत्यादि, अन्तः पुनरस्य ‘एगे जीवे एगेणं समएणं एक किरियं पकरेइ'।
तंजहा-सम्मत्तकिरियंवा मिच्छत्तकिरियंवाअत एवोक्तं जावसम्मत्ते'त्यादि, वाचनान्तर त्विदं दृश्यतेमू. (३५२) जीवा छव्विह पुढवी जीवाण ठिती भवद्वितीकाए।
निल्लेवण अनगारे किरिया सम्मत्तमिच्छत्ता ।। वृ. “जीवा छविह पुढवी जीजाण ठिती भवहिती काए।
निल्लेवणअनगारे किरिया सम्मत्त मिच्छत्ता ॥" इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org