________________
भगवतीअङ्गसूत्रं ३/-/७/१९५
'अदिट्ठ'त्ति प्रत्यक्षापेक्षया 'असुय'त्ति परवचनद्वारेण 'अमुय'त्ति अस्मृता मनोऽपेक्षया 'अविन्नाय'त्ति अवध्यपेक्षयेति ।
२०८
'अहावच्च’त्तियथाऽपत्यानि तथा ये ते यथाऽपत्या देवाः पुत्रस्थानीया इत्यर्थः, 'अभिन्नाया'इति अभिमता अभिमतवस्तुकारित्वादिति 'होत्थ' त्ति अभवन्, उपलक्षणत्वाच्चास्य भवन्ति भविष्यन्तीति द्रष्टव्यम्, 'अहावच्चाभिन्नायाणं' ति यथाऽपत्यमेवमभिज्ञाता- अवगता यथाऽपत्याभिज्ञाताः, अथवा यथाऽपत्याश्च तेऽभिज्ञाताश्चेति कर्म्मधारयः, ते चाङ्गारकादयः पूर्वोक्ताः, एतेषु च यद्यपि चन्द्रसूर्ययोर्वर्षलक्षाद्यधिकं पल्योपमं तथाऽप्याधिक्यस्यविवितत्वादङ्गारकादीनां च ग्रहत्वेन पल्योपमस्यैव सद्भावात् पल्योपममित्युक्तमिति ।
मू. (१९५) कहिणं भंते! सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो वरसिट्टे नामं महाविमाणे पन्नत्ते ?, गोयमा ! सोहम्मवडिंसयस्स महाविमाणस्स दाहिणेणं सोहम्मे कप्पे असंखे जाई जोयणसहस्साइं वीइवतित्ता एत्थ णं सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो वरसिट्टे नामं महाविमाणे पन्नत्ते अद्धतेरस जोयणसयसहस्साइं जहा सोमस्स विमाणे तहा जाव अभिसेओ रायहाणी तहेव जाव पासायपंतीओ।
सक्करस णं देविंदस्स देवरन्नो जमस्स महारन्नो इमे देवा आणा० जाव चिट्ठति, तंजहाजमकाइयाति वा जमदेवकाइयाइवा पेयकाइया इ वा पेयदेवकाइयाति वा असुरकुमारा असुरकुमारीओ कंदप्पा निरयवाला आभिओगा जे यावन्ने तहप्पगारा सव्वे ते तब्भत्तिगा तप्पक्खिया तब्भारिया सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो आणाए जाव चिट्ठति ।
जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाईं इमाई समुप्पज्जंति, तंजहा - डिंबाति वा डमराति वा कलहाति वा बोलाति वा खाराति वा महायुद्धाति वा महासंगामाति वा महासत्थनिवडणाति वा एवं पुरिसनिवडणाति वा महारुधिरनिवडणाइ वा दुब्भूयाति वा कुलरोगाति वा गामरोगाति वा मंडलरोगाति वा नगररोगाति वा सीसवेयणाइ वा अच्छिवेयणाइवा कन्ननहदंतवेयणाइ वा इंदगाहाइ वा खंदगाहाइ वा कुमारगाहा जक्खगा० भूयगा० एगाहियाति वा बेआहियाति वा तेयाहियाति चाउत्थहियाति वा उव्वेयगाति कासा० (खासाइवा) सासाति वा सोसेतिवा जराइ वादाहा० कच्छकोहाति वा अजीरया पंडुरगा हरिसाइ वा भगंदराइ वा हिययसुलाति वा मत्थयसू० जोनिसू० पाससू० कुच्छिसू० गाममारीति वा नगर० खेड० कब्बड० दोणमुह० मडंब० पट्टण० आसम० संवाह० संनिवेसमारीति वा पाणक्खया धणक्खया जणक्खया कुल० वसणभूयमणारिया जे यावन्ने तहप्पगारा न ते सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो अन्नाया० ५ तेसिं वा जमकाइयाणं देवाणं ।
सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो इमे देवा अहावच्चा अभिन्नाया होत्था, तंजहा
वृ. 'पेयकाइय'त्ति 'प्रेतकायिकाः' व्यन्तरविशेषाः 'पेयदेवतकाइय'त्ति प्रेतसत्कदेवतानां सम्बन्धिनः ‘कंदप्प’त्तिये कन्दर्पभावनाभावितत्वेन कान्दर्पिकदेवेषूत्पन्नाः कन्दर्पशीलाश्च, कन्दर्पश्चअतिकेलिः, ‘आहियोग’त्ति येऽभियोगभावनाभावितत्वेनाभियोगिकदेवेषूत्पन्ना अभियोगवर्त्तिनश्च, अभियोगश्च- आदेश इति । डिंबाई व 'त्ति डिम्बा - विघ्नाः 'डमर'त्ति एकराज्य एव राजकुमारादिकृतोपद्रवाः ‘कलह’त्ति वचनराटयः 'बोल' त्ति अव्यक्ताक्षरध्वनिसमूहाः 'खार'त्ति परस्परमत्सराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org