SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ शतकं-७, वर्गः-, उद्देशकः-१ ३११ 'अज्झोववन्ने'त्ति तदेकाग्रतां गतः ‘आहारमाहारेइ'त्ति भोजनं करोति ‘एसणं'ति ‘एषः' आहारः साङ्गारंपानभोजनं, 'महयाअप्पत्तियंतिमहदप्रीतिकम् अप्रेम 'कोहकिलामंतिक्रोधात्क्लम:शरीरायासः क्रोधक्लमोऽतस्तं, 'गुणुप्पायणहेउंति रसविशेषोत्पादनायेत्यर्थः, वीइंगालस्सत्ति वीतो गतोऽङ्गारो-रागो यस्यमात्तद्वीताङ्गारं, मू. (३३७) अहभंते! खेत्तातिक्तस्स कालातिवंतस्स मग्गातिकंतस्स पमाणातिकंतस्स पाणभोयणस्स के अढे पन्नत्ते?, गो० जेणं निग्गंथे वा निग्गंथी वा फासुएसनिजंणं असणं ४ अनुग्गए सूरिए पडिग्गाहित्ता उग्गए सूरिए आहारमाहारेति एस णं गोयमा ! खित्तातिकते पाणभोयणे जेणंनिग्गंथावार जावसाइमंपढमाए पोरिसीएपडिग्गाहेत्ता पच्छिमंपोरिसिंउवायणावेत्ता आहारं आहारेइ एस णं गोयमा ! कालातिकंते पानभोयणे, जे णं निग्गंथो वा २ जाव साइमं पडिगाहित्ता परं अद्धजोयणमेराए वीइक्कमावइत्ता आहारमाहारेइ एस णं गोयमा! मग्गातिक्कते पाणभोयणे, जेणं निग्गंथो वा निग्गंथी वा फासुएसनिजं जाव साइमंपडिगाहित्ता परंबत्तीसाए कुक्कुडिअंडगपमाणमेत्ताणं कवलाणं आहारमाहारेइ । एसणंगोयमा! पमाणाइक्कंते पाणभोयणे, अट्ठकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेणामे अप्पाहारे दुवालसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अवड्डोमोयरिया सोलसककुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणेदुभागप्पत्तेचउव्वीसंकुक्कुडिअंडगप्पमाणे जाव आहारमाहारेमाणे ओमोदरिए बत्तीसं कुक्कुडिअंडगमेत्ते कवले आहारमाहारेमाणे पमाणप्पत्ते एत्तो एक्केणवि गासेणं ऊणगं आहारमाहारेमाणे समणे निग्गंथे नो पकामरसभोई इति वत्तव्वं सिया, एसणं गोयमा! खेत्तादिक्कंतस्स कालातिक्तस्स मग्गातिकंतस्स पमाणातिकंतस्स पाणभोयणस्स अट्टे पन्नत्ते ।। वृ. 'खेत्ताइक्कंतस्स'त्ति क्षेत्रं-सूर्यसम्बन्धि तापक्षेत्रं दिनमित्यर्थः तदतिक्रान्तं यत्तत् क्षेत्रातिक्रान्तंतस्य। 'कालाइक्तस्स'त्तिकालं-दिवसस्य प्रहरत्रयलक्षणमतिक्रान्तंकालातिक्रान्तं तस्य, 'मग्गाइक्कंतस्स'त्ति अर्द्धयोजनमतिक्रान्तस्य ‘पमाणाइकंतस्स'त्ति द्वात्रिंशत्कवललक्षणमतिक्रान्तस्य, 'उवाइणावित्त'त्ति उपादापय्य-प्रापय्येत्यर्थः परं 'अद्धजोयणमेराए'त्तिद्वात्रिंशत्कवललक्षणमतिक्रान्तस्य, ‘उवाइणावित्त'त्ति उपादापय्य-प्रापय्येत्यर्थः परं 'अद्धजोयणमेराए'त्ति अर्द्धयोजनल-क्षण-मर्यादायाः परत इत्यर्थः “वीतिक्कमावेत्त'त्ति उपादापय्य-प्रापय्येत्यर्थः । ____ 'कुक्कुडिअंडगपमाणमेत्ताणं तिकुक्कुट्यण्डकस्य यत्प्रमाणं-मानंततपरिमाणं-मानं येषां ते तथा, अथवा कुकुटीव-कुटीरमिव जीवस्याश्रयत्वात्, कुटी-शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुकुटी तस्या अण्डमिवाण्डकं-उदरपूरकत्वादाहारः कुकुट्यण्डकं तस्य प्रमाणतो मात्राद्वात्रिंशत्तमांशरूपा येषां ते कुक्कुट्यण्डकप्रमाणमात्रा अतस्तेषामयमभिप्रायः।। यावान् यस्य पुरुषस्याहारस्तस्याहारस्य द्वात्रिंशत्तमो भागस्तत् पुरुषापेक्षया कवलः, इदमेव कवलमानमाश्रित्य प्रसिद्धकवलचतुःषष्टयादिमानाहारस्यापिपुरुषस्य द्वात्रिंशता कवलैः प्रमाणप्राप्ततोपपन्नास्यात्, नहिस्वभोजनस्यार्द्ध भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानं तुप्रायिकपक्षापेक्षयाऽवगन्तव्यमिति। 'अप्पाहारे'त्तिअल्पाहारः साधुर्भवतीतिगम्यम्, अथवाऽष्टी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy