SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३१० भगवतीअङ्गसूत्रं ७/-/१/३३४ ‘एवं पंचदंडका नेयव्य'त्ति ‘एवम्' इत्यनन्तरोक्ताभिलापेन पञ्च दण्डका नेतव्याः, तत्र दुःखी दुःखेन स्पृष्ट इत्येक उक्त एव १, 'दुक्खी दुक्खं परियायई ति द्वितीयः, तत्र 'दुःखी' कर्मवान् ‘दुःखं' कर्म ‘पर्याददाति' सामस्त्येनोपादत्ते, निधत्तादि करोतीत्यर्थः २, ‘उदीरेइ'त्ति तृतीयः ३, 'वेएइत्ति चतुर्थः ४, 'निजरेइ'त्ति पञ्चमः ५। ___ उदीरणवेदननिर्जरणानि तु व्याख्यातानि प्रागिति । कर्मबन्धाधिकारात्कर्मबन्धचिन्तान्वितमनगारसूत्रं, अनगाराधिकाराच्च तत्पानक- भोजनसूत्रानि मू. (३३५) अनगारस्सणंभंते! अनाउत्तंगच्छमाणस्स वाचिट्ठमाणस्सवानिसियमाणस्स वातुयट्टमाणस्स वा अनाउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्सं णं भंते ! किं ईरियावहिया किरिया कज्जइ ? संपराइया किरिया कज्जइ ?, गो० नो ईरियावहिया किरिया कञ्जति संपराइया किरिया कजति।। सेकेणद्वेणं०?, गोयमा! जस्सणंकोहमाणमायालोभा वोच्छिन्नाभवंति तस्सणंईरियवहिया किरिया कज्जइनो संपराइया किरिया कज्जइ, जससणंकोहमानमायालोभाअवोच्छिन्ना भवंति तस्सणं संपराय किरिया कज्जइ नोईरिया वहिया, अहासुत्तं रीयमाणस्स ईरियावहिया किरिया कज्जइ उस्सुत्तं रीयमाणस्स संपराइया किरिया कज्जइ, सेणं उस्सुत्तमेव रियति, से तेणटेणं० वृ. तत्र च 'वोच्छिन्ने ति अनुदिताः । मू. (३३६) अह भंते! सइंगालस्स सघूमस्स संजोयणादोसदुट्टस्स पाणभोयणस्स के अद्वे पन्नते ?, गोयमा ! जे णं निग्गंथे वा निग्गंथी वा फासुएसनिजं असनपान ४ पडिगाहित्ता मुच्छिए गिद्धे गढिए अज्झोववन्ने आहारं आहारेति एसणंगोयमा! सइंगाले पानभोयणे, जेणं निग्गंथे वा निग्गंथी वा फासुएसनिजं असनपान ४ पडिगाहित्ता महया २ अप्पत्तियकोहकिलामं करेमाणे आहारमाहारेइएसणंगोयमा! सधूमे पाणभोयणे, जेणं निग्गंथे वा २ जावपडिग्गहेत्ता गुणुप्पायणहेउं अन्नदव्वेण सद्धिं संजोएत्ता आहारमाहारेइ एस णं गोयमा ! संजोयणादोसदुढे पाणभोयणे, एसणं गोयमा! सइंगालस्स सघूमस्स संजोयणादोसदुट्ठस्स पाणभोयणस्स अट्टे प० अह भंते ! वीतिंगालस्स वीयघूमस्स संजोयणादोसविप्पमुक्कस्स पाणभोयणस्स के अटे पन्नत्ते?, गोयमा! जेणं निग्गंथो वा जाव पडिगहेत्ता अमुच्छिए जाव आहारेति एस णंगोयमा वीतिंगाले पानभोयणे, जेणं निग्गंथे निग्गंथी वा २ जाव पडिगाहेत्ता नो महया अप्पत्तियं जाव आहारेइ, एसणं गोयमा ! वीयघूमे पानभोयणे, जेणं निग्गंथे निग्गंथी वा २ जाव पडिगाहेत्ता जहालद्धं तहा आहारमाहारेइ एस णं गोयमा! संजोयणादोसविप्पमुक्के पानभोयणे, एस णं गोयमा! वीतिंगालस्स वीयघूमस्स संजोयणादोसविप्पमुक्कस्स पाणभोयणस्स अट्टे पन्नत्ते। वृ. 'सइंगालस्स'त्ति चारित्रेन्धनमङ्गारमिव यः करोति भोजनविषयरागाग्नि सोऽङ्गार एवोच्यते तेन सह यद्वर्त्तते पानकादि तत् साङ्गारं तस्य ‘सघूमस्स'त्ति चारित्रेन्धनघूमहेतुत्वात् धूमो-द्वेषस्तेन सह यत्पानकादि तत् सधूमं तस्य 'संजोयणादोसदुट्ठस्स'त्ति संयोजना-द्रव्यस्य गुणविशेषणार्थं द्रव्यान्तरेण योजनं सैव दोषस्तेन दुष्टं यत्तत्तथा तस्य। ___ 'जे णं'ति विभक्तिपरिणामाद्यमाहारमाहारयतीति सम्बन्धः 'मुच्छिए'त्ति मोहवान् दोषानभिज्ञत्वात् 'गिद्धे'त्ति तद्विशेषाकाङ्क्षावान् ‘गट्ठिए'त्ति तद्गतस्नेहतन्तुभिः संदर्भितः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy