________________
शतकं-५, वर्गः-, उद्देशकः-९
२६३ सिं'ति ‘इह' मानुष्यक्षेत्रे ‘तेषां समयादीनां ‘मानं' परिमाणम्, आदित्यगतिसमभिव्यङ्गयत्वात्तस्य, आदित्यगतेशच मनुष्यक्षेत्र एवभावात् नरकादौ त्वमादिति, ‘इहंतेसिंपमाणं'ति इह' मनुष्यक्षेत्रे तेषां-समयादीनां प्रमाणं-प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः, तत्र मुहूर्तस्तावन्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमाणं लवस्तु मानमित्येवं नेयं यावत्समय इति।
ततश्च ‘इहं तेसि’मित्यादि, ‘इह' मर्त्यलोके मनुजैस्तेषां-समयादीनां सम्बन्धि ‘एवं' वक्ष्यमाणस्वरूपंसमयत्वाद्येव ज्ञायते, तद्यथा-'समयाइति वे'त्यादि, इहचसमयक्षेत्राद्बहिर्वर्त्तिनां सर्वेषामपि समयाद्यज्ञानमवसेयं, तत्र समयादिकालस्याभावेन तद्वयवहाराभावात्, तथा पञ्चेन्द्रियतिर्यञ्चो भवनपतिव्यन्तरज्योतिष्काश्च यद्यपि केचित् मनुष्यलोके सन्ति तथापितेऽल्पाः प्रायस्तदव्यहारिणश्च इतरे तु बहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति ।
कालनिरूपणाधिकाराद्रात्रिन्दिवलक्षणविशेषकालनिरूपणार्थःमिदमाह
मू. (२६७) तेणं कालेणं २ पासावच्चिजा थेरा भगवंतो जेणेव समणे भगंव महावीरे तेणेव उवागच्छंति २ समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा एवं वदासी-से नूनं भंते असंखेज्जे लोए अनंता रातिंदिया उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा विगच्छिंसु वा विगच्छंति वा विगच्छिस्संति वा परित्ता रातिंदिया उप्पजिंसु वा ३ विगच्छिंसुवा ३?, हंता अजो असंखेजे लोए अनंता रातिदिया तं चेव, से केणट्टेणं जाव विगच्छिस्संति वा?
से नूनं भंते ! अज्जो ! पासेणं अरहया पुरिसादानीएणं सासए लोए वुइए अनादीए अणवदग्गे परित्ते परिवुडे हेट्ठा विच्छिन्ने मज्झे संखित्ते उप्पिं विसाले अहे पलियंकसंठिए मज्झे वरवइरविग्गहिते उप्पिं उद्धमुइंगाकारसंठिए(त)सिच णं सासयंसि लोगंसिअनादियंसिअणवदग्गंसिपरित्तंसिपरिवडंसिहेट्ठा विच्छिन्नंसिमझेसंखित्तंसि उप्पिं विसालंसिअहे पलियंकसंठियंसि मज्झे वरवइरविग्गहियंसि उप्पिं उद्धमुइंगाकारसंठियंसिअनंता जीवघणा उप्पज्जित्ता २ निलीयंति परित्ता जीवघणा उप्पज्जित्ता २ निलीयंति से नूनं भूए उप्पन्ने विगए परिणए अजीवेहिं लोक्कति पलोक्कइ, जे लोक्कइ से लोए?, हंता भगवं!, से तेणट्टेणं अजो! एवं वुच्चइ असंखेने तं चैव।
तप्पभितिंचणंतेपासावचेजा थेराभगवतो समणं भगवं महावीरं पञ्चभिजाणंति सव्वन्नू सव्वदरिसी, तएणं तेथेरा भगवंतो समणंभगवं महावीरं वंदंति नमसंति २ एवं वदासि-इच्छामि णं भंते ! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सप्पडिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधंकरेह, तएणं ते पासावच्चिजा थेरा भगवंतो जाव चरिमेहिं उस्सासनिस्सासेहिं सिद्धाजाव सव्वदुक्खप्पहीणा अत्थेगतिया देवा देवलोएसुउववन्ना
वृ. 'तेणं कालेण'मित्यादि, तत्र ‘असंखेज्जे लोए'त्तिअसङ्ख्यातेऽसङ्ख्यातप्रदेशात्मकत्वात् लोके-चतुर्दशरज्ज्वात्मके क्षेत्रलोकेआधारभूते 'अनताराइंदिय'त्तिअनन्तपरिमाणानिरात्रिन्दिवानिअहोरात्रानि उप्पज्जिंसुवा' इत्यादि उत्पन्नानि वा उत्पद्यन्तेवा उत्पत्स्यन्तेवा, पृच्छातामयमभिप्रायःयदि नामासङ्ख्यातो लोकस्तदा तत्रानन्तानि तानि कथं भवितुमर्हन्ति ?, अल्पत्वादाधारस्य महत्त्वाच्चाधेयस्तेति, तथा परित्ता राइंदिय'त्ति परीत्तानि-नियतपरिमाणानि नानन्तानि, इहायमभिप्रायः-यद्यनन्तानि तानि तदा कथं परीत्तानि ? इत विरोधः, अत्र हन्तेत्याधुत्तरं, अत्र चायमभिप्रायः-असङ्ख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्तते तथाविधस्वरूपत्वाद् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org