SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२८ भगवतीअगसूत्रं ५/-/४/२२५ ___-शतकं-५ उद्देशक:-४ :वृ.अनन्तरोद्देशेऽन्ययूथिकछद्मस्थमनुष्यवक्तव्यतोक्ता, चतुर्थे तुमनुष्याणां छद्मस्थानां केवलिनां च प्रायः सोच्यते इत्येवंसंबन्धस्यास्येदमादिसूत्रम् मू. (२२५) छउमत्थेणंभंते! मणुस्से आउडिज्जमाणाइंसद्दाइंसुणेइ, तंजहा-संखसद्दानि वा सिंगस० संखियस० खरमुहिस० पोयास० परिपिरियास० पणवस० पडहस० भंभास० होरंभस० भेरिसद्दानि वा झल्लरिस० दंदुहिस० तयानि वा वितयानि धणानि वा झुसिरानि वा?, हंता गोयमा ! छउमत्थे णं मणूसे आउडिज्जमाणाइं सद्दाइं सुणेइ, तंजहा-संखसद्दानि वा जाव झुसिरानि वा। ताइं भंते ! किं पुट्ठाइं सुणेइ अपुट्ठाइंसुणेइ ?, गोयमा ! पुट्ठाइं सुणेइ नो अपुट्ठाई सुणेइ, जाव नियमा छद्दिसिं सुणेइ । छउमत्थे णं मणुस्से किं आरगयाइं सद्दाइं सुणेइ पारगयाइं सद्दाई सुणेइ ?, गोयमा ! आरगयाइं सद्दाइंसुणेइ नो पारगयाई सद्दाइं सुणेइ। जहाणंभंते! छउमत्थे मणुस्से आरगयाइंसद्दाइंसुणेइनो पारगयाइंसद्दाइंसुणेइ तहाणं भंते ! केवली मणुस्से किं आरगयाइंसद्दाइंसुणेइ पारगयाइं सद्दाइंसुणेइ ?, गोयमा! केवली णं आरगयं वा पारगयं वा सव्वदूरमूलमणतियं तदं जाणेइ पासेइ, से केणतुणं तं चेव केवली णं आरगयं वा पारगयं वा जाव पासइ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपिजाणइ अमियंपि जा० एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उडं अहे मियंपि जाणइ अमियंपि जा० सव्वं जाणइ केवली सव्वं पासइ केवली सव्वओजाणइ पासइ सव्वकालं जा०पा० सव्वभावे जाणइ केवली सव्वभावे पासइ केवली। अनंते नाणे केवलिस्स अनंते दंसणे केवलिस्स निव्वुडे नाणे केवलिस्स निव्वुडे दंसणे केवलिस्स से तेणटेणं जाव पासइ ॥ वृ.'छउमत्थे ण'मित्यादि, 'आउडिज्जमाणाइंति 'जुड बन्धने' इतिवचनाद् 'आजोड्यमानेभ्यः' आसंबध्यमानेभ्यो मुखहस्तदण्डादिना सह शङ्खपटहझल्लादिभ्यो वाद्यविशेषेभ्य आकुट्यमानेभ्यो वा एम्य एवयेजाताःशब्दास्ते आजोड्यमानाआकुट्यमानाएववोच्यन्तेऽतस्तानाजोड्यमानानाकुट्यमानान्वा शब्दान् श्रृणोति, इह चप्राकृतत्वेन शब्दशब्दस्य नपुंसकनिर्देशः अथवा 'आउडिज्जमाणाइंति 'आकुट्यमानानि' परस्परेणाभिहन्यमानानि सद्दाइंति शब्दानि शब्दद्रव्यानि शङ्खादयः प्रतीताः नवरं 'संखिय'त्ति शङ्खिका हस्वः शङ्खः 'खरमुहित्ति काहला पोया' महती काहला परिपिरिय'त्ति कोलिकपुटकावनद्धमुखो वाद्यविशेषः ‘पणव'त्ति भाण्डपटहो लघुपटहो वा तदन्यस्तु पटह इति 'भंभ'त्ति ढक्का 'होरंभ'त्ति रूढिगम्या 'भेरित्ति महाढक्का 'झल्लरि'त्ति वलयाकारोवाद्यविशेषः ‘दुंदुहित्तिदेववाद्यविशेषः,अथोक्तानुक्तसङ्ग्रहद्वारेणाह-'ततानि वे'त्यादि, 'ततानि' वीणादिवाद्यानि तज्जनितशब्दा अपि तताः एवमन्यदपि पदत्रयं, नवरमयं विशेषस्ततादीनाम्॥१॥ “ततं वीणादिकं ज्ञेयं, विततं पटहादिकम्। धनं तु कांश्यतालादि, वंशादिशुषिरं मतम् ॥” इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy