SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२९ शतकं-५, वर्गः, उद्देशकः-४ 'पुट्ठाई सुणेह' इत्यादि तु प्रथमशते आहारधिकारवदवसेयमिति । 'आरगायाईति आराद्भागस्थितानिन्द्रियगोचरमागतानित्यर्थः 'पारगयाइं तिइन्द्रियविषयात्परतोऽवस्थितानिति, 'सव्वदूरमूलमनंतियंति सर्वथा दूरं-विप्रकृष्टं मूलं च-निकटं सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदूरमूलोऽतस्तम् अत्यर्थं दूरवर्त्तिनमत्यन्तासन्नं चेत्यर्थःअन्तिकम्-आसन्नं तन्निषेधादनन्तिकम्, नजोऽल्पार्थःत्वान्नात्यन्तमन्तिकमदूरासन्नमित्यर्थः, तद्योगाच्छब्दोऽप्यनन्तिकोऽतस्तम्, अथवा 'सव्व'त्ति अनेन 'सव्वओ समंता' इत्युपलक्षितं, दूरमूलं'तिअनादिकमितिहृदयम्, 'अनंतियंति अनन्तिकमित्यर्थः, 'मियंपि'त्ति परिमाणवद् गर्भजमनुष्यजीवद्रव्यादि, 'अमियंपि'त्ति अनन्तमसङ्खयेयं वा वनस्पतिपृथिवीजीवद्रव्यादि ‘सव्वं जाणइ'इत्यादि द्रव्याद्यपेक्षयोक्तम् । अथ कस्मात् सर्वं जानाति केवलीत्याधुच्यते ? इत्यत आह-'अनंते'इत्यादि, अनन्तं ज्ञानमनन्तार्थःविषयत्वात्, तथा 'निब्बुडे नाणे केवलिस्स'त्ति 'निवृतं' निरावरणंज्ञानं केवलिनः क्षायिकत्वात् शुद्धमित्यर्थः, वाचनान्तरे तु 'निब्बुडे वितिमिरे विसुद्धे'तिविशेषणत्रयं ज्ञानदर्शनयोरभिधीयते, तत्र च 'निर्वृत' निष्ठागतं 'वितिमिरं' क्षीणावरणमत एव विशुद्धमिति अथ पुनरपिछद्मस्थमनुष्यमेवाश्रित्याह मू. (२२६) छउमत्थे णं भंते ! मणुस्से हसेज वा उस्सुयाएज वा ?, हंता सहेज वा उस्सुयाएज वा, जहा णं भंते ! छउमत्थे मणुसे हसेज जाव उस्सु० तहाणं केवलीवि हसेज वा उस्सुयाएज वा?, गोयमा! नो इणढे समढे, से केणटेणं भंते ! जाव नो णंतहा केवली हसेज वा जाव उस्सुयाएज वा?, गोयमा ! जन्नं जीवा चरित्तमोहनिञ्जस्स कम्मस्स उदएणं हसंति वा उस्सुयायंति वा सेणंकेवलिस्स नत्थि, सेतेणट्टेणंजाव नोणंतहा केवली हसेज वा उस्सुयाएज वा। . जीवेणंभंते! हसमाणे वा उस्सुयमाणेवा कइकम्मपयडीओ बंधइ?, गोयमा! सत्तविहबंधए वा अट्टविहबंधए वा, एवं जाव वेमानिए, पोहत्तिएहिं जीवेगिंदियवजो तिय भंगो। छउमत्थे णं भंते! मणूसे निदाएज वा पयलाएज वा!, हंता निदाएज वा पयलाएज वा, जहा हसेज वा तहा नवरं दरिसणावरनिजस्स कम्मस्स उदएणं निदायंति वा पयलायति वा, सेणं केवलिस नत्थि, अन्नं तं चेव । जीवे णं भंते ! निद्दायमाणे वा पयलायमाणे वा कति कम्मपयडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा, एवं जाव वेमानिए, पोहत्तिएसुजीवेगिंदियवजो तियभंगो वृ. 'छउमत्थे'त्यादि, 'उस्सुयाएजत्ति अनुत्सुक उत्सुको भवेदुत्सुकायेत, विषयादानं प्रत्यौत्सुक्यं कुर्यादित्यर्थः, “जनजीवत्तियस्मात् कारणाजीवः ‘सेणं केवलिस्स नत्थि'त्तितत्पुनचारित्रमोहनीयं कर्म केवलिनो नास्तीत्यर्थः, “एवं जाव वेमानिए'त्ति, एवमिति जीवाभिलापवन्नारकादिर्दण्डको वाच्यो यावद्वैमानिक इति । स चैवम्-'नेरइए णं भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ बंधइ ?, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा' इत्यादि, इह च पृथिव्यादीनां हासः प्राग्भविकतत्परिणामादवसेय इति, 'पोहत्तिएहिं ति पृथक्त्वसूत्रेषु-बहुवचनसूत्रेषु जीवाणं भंते! हसमाणा वा उस्सुयमाणा वा कइ कम्मपयडीओ बंधति?, गोयमा ! सत्तविहबंधगाविअट्टविहबंधगावि' इत्यादिषु जीवेगिदिए'त्यादिजीवपदमेकेन्द्रियपदानिचपृथिव्यादीनि वर्जयित्वाऽन्येष्वेकोनविंशती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy