SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ३०० भगवतीअङ्गसूत्रं ६/-/८/३१५ गोत्रेण च सह निधत्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५, ‘जाइनामगोयनिउत्ता'इत्यादिरेकादशः ११ तत्र जातिनाम गोत्रंच नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५, ‘जीवाणं भंते ! किंजाइनामगोयनिउत्ताउया इत्यादिदिशः १२, तत्र जातिनाम्ना गोत्रेण च सह नियुक्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५। इह च जात्यादिनामगोत्रयोरायुषश्च भवोपग्राहे प्राधान्यख्यापनार्थं यतायोगं जीवा विशेषिताः, वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति । पूर्वं जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह मू. (३१६) लवणे णं भंते! समुझे किं उस्सिओदए पत्थडोदए खुभियजले अखुभियजले गोयमा! लवणे णं समुहे उसिओदए नो पत्थडोदए खुभियजले नो अखुभियजले एत्तो आढत्तं जहा जीवाभिगे जाव से तेण० गोयमा! बाहिरया णं दीवसमुधा पुन्ना पुन्नप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति संठाणओ एगविहिविहाणा वित्थारओ अनेगविहिविहाणा दुगुणादुगुणप्पमाणओजाव अस्सिं तिरियलोए असंखेज्जा दीवसमुध सयंभुरमणपज्जवसाणा पन्नत्ता समणाउसो! दीवसमुद्दा णं भंते ! केवतिया नामधेजेहिं पन्नत्ता?, गोयमा ! जावतिया लोए सुभा नामा सुभा रूवा सुभागंधा सभारसासभा फासाएवतियाणंदीवसमुधनामधेजेहिं पन्नत्ता, एवं नेयव्वा सुभा नामा उद्धारो परिणामो सव्वजीवा णं । सेवं भंते ! सेवं भंते!। वृ. 'लवणेण मित्यादि, उस्सिओदए'त्ति 'उच्छ्रितोदकः' ऊर्ध्ववृद्धिगतजलः,तद्वृद्धिश्च साधिकषोडशयोजनसहस्राणि 'पत्थडोदए'त्ति प्रस्तृतोदक समजल इत्यर्थः 'खुभियजले'त्ति वेलावशात्, वेला चमहापातालकलशगतवायुक्षोभादिति, 'एत्तोआढत्त'मित्यादि, इतः सूत्रादारब्धं सद्यथाजीवाभिगमेतथाऽध्येतव्यं, तच्चेदम्-‘जहाणंभंते! लवणसमुहे उस्सिओदए नो पत्थडोदए खुभियजले नोअखुभियजले तहाणंबाहिरगा समुद्दा किंउस्सिओदगा ४?, गोयमा! बाहिरगा समुधनो उस्सिओदगा पत्थडोदगा नोखुभियजलाअखुभियजला पुन्ना पुन्नप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति। ____ अत्थिणं भंते ! लवणसमुहे बहवे ओराला बलाहया संसेयंति संमुच्छंति वासं वासंति?, हंता अस्थि ।जहाणं भंते ! लवणे समुहे बहवे ओराला ५ तहाणंबाहिरेसुवि समुहेसुओराला ५ नोइणढे समढे । सेकेणटेणं भंते! एवं वुच्चइ-बाहिरगाणं समुध पुन्ना जाव घडत्ताए चिटुंठंति?, गोयमा! बाहिरएसुणंसमुद्देसुबहवेउदगजोणीयाजीवा पोग्गलायउदगत्ताए वक्कमंतिविउक्कमंति चयंति उववजंति' शेषं तु लिखितमेवास्ति, व्यक्तं चेदमिति। ___ 'संठाणओ'इत्यादि, एकेन विधिना' प्रकारेण चक्रवाललक्षणेन विधान-स्वरूपस्य करणं येषां ते एकविधिविधानाः, विस्तारतोऽनेकविधिविधानाः, कुतः ? इत्याह-'दुगुणे' त्यादि, इह यावत्करणादिदंश्यम्-'पवित्थरमाणा२ बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसतपत्तसहस्सपत्तकेसरफुल्लोवइया' उत्पलादीनां केशरैः फुल्लैश्चोपपेता इत्यर्थः 'उब्भासमाणवीइय'त्ति, (अवभासमानवीचयः सामान्यवातस्य सर्वत्र भावात् पातालकलशानामन्यत्राभावेऽपि नासंगतिर्वीचीनां) “सुभा नाम'त्ति स्वस्तिकश्रीवत्सादीनि ‘सुभा रूव'त्ति शुक्ल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy