SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-८ 'उद्दाइ' त्ति मृगवधायोद्ददाति, रचयतीत्यर्थः । ‘तओ णं’ति ततः कूटपाशकरणात् 'कइकिरिए’त्ति कतिक्रियः ?, क्रियाश्च कायिक्यादिकाः, 'जे भविए 'त्तियो भव्यो योग्यः कर्तेतियावत् 'जावं चण' मिति शेषः, यावन्तं कालमित्यर्थः, कस्याः कर्त्ता इत्याह-‘उद्दवणयाए 'त्ति कूटपाशधारणतायाः, ताप्रत्ययश्चेह स्वार्थिकः, 'तावं च णं'ति तावन्तं कालं 'काइयाए' त्ति गमनादिकायचेष्टरूपया ' अहिगरणियाए 'त्ति अधिकरणेनकटपाशरूपेण निर्वृत्ता या सा तथा तया 'पाउसियाए 'त्ति प्रद्वेषो मृगेषु दुष्टभावस्तेन निर्वृत्ता प्राद्वेषिकी तया 'तिहिं किरियाहिं' ति क्रियन्त इति क्रियाः- चेष्टाविशेषाः, 'पारितावणियाए 'त्ति परितापनप्रयोजना पारितापनिकी, सा च बद्धे सति मृगे भवति प्राणातिपातक्रिया च घातिते इति मू. (८८) पुरिसे णं भंते! कच्छंसि वा जाव वणविदुग्गंसि वा तणाइं ऊसविय २ अगणिकायं निस्सरइ तावं च ण भंते! से पुरिसे कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय चउकि० सिय पंच० । १०१ सेकेणट्टेणं ?, गोयमा ! जे भविए उस्सवणयाए तिहिं, उत्सवणयाएवि निस्सिरणयाएवि नो दहणयाए चउहिं, जे भविए उस्सवणयाएवि निस्सिरणयाएवि दहणयाएवि तावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुट्टे, से तेणं० गोयमा ! | वृ. 'ऊसविए' त्ति उत्सर्प ऊसिक्किऊणेत्यर्थ उर्द्धकृत्येति वा 'निसिरइ' त्ति निसृजति - क्षिपति यावदिति शेषः । मू. (८९) पुरिसे णं भंते! कच्छंसि वा जाव वणविदुग्गंसि वा मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियेत्तिकाउं अन्नयरस्स मियस्स वहाए उसुं निसिरइ, ततो णं भंते ! से पुरिसे कइकिरिए ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए । सेकेणट्टेणं ?, गोयमा ! जे भविए निस्सिरणयाए नो विद्धंसणयाएवि नो मारणयाए तिहिं, जे भविए निस्सिरणयाएवि विद्धंसणयाएवि नो मारणयाए चउहिं, जे भविए निस्सिरणयाएवि विद्धंसणयाएवि मारणयाएवि तावंच णं से पुरिसे जाव पंचहिं किरियाहिं पुट्टे, से तेणट्टेणं गोयमा सिय तिकिरिए सिय चउकिरिए सिय पंच किरिए । वृ. 'उसुं' ति बाणम् 'आययकण्णायत्तं' ति कर्णं यावदायतः - आकृष्टः कर्णायतः आयतंप्रयत्नवद् यथा भवतीत्येवं कर्णायत आयकर्णायतस्तम् ' आयामेत्त 'त्ति 'आयम्य' आकृष्य ‘मग्गओ’त्ति पृष्ठतः ‘सयपाणिण 'त्ति 'स्वकपाणिना' स्वकहस्तेन 'पुव्वायामणयाए 'त्ति पूर्वाकर्षणेण ‘से णं भंते ! पुरिसे’त्ति 'सः' शिरश्छेत्ता पुरुषः 'मियवेरेणं' ति इह वैरं वैरहेतुत्वाद् वधः पापं वा वैरं वैरहेतुत्वादिति, अथ शिरश्छेतृपुरुषहेतुकत्वादिषुनिपातस्य कथं धनुर्द्धरपुरुषो मृगवधेन स्पृष्ट इत्याकूतवतो गौतमस्य तदभ्युपगमेवार्थमुत्तरतया प्राह-क्रियमाणं धनुः काण्डादि कृतमिति व्यपदिश्यते ?, युक्तिस्तु प्रागवत्, तथा सन्धीयमानं प्रत्यञ्चायामारोप्यमाणं काण्डं धनुर्वाऽऽरोप्यमाणप्रत्यञ्चं 'सन्धितं' कृतसन्धानं भवति ? तथा 'निर्वृत्त्यमानं' नितरां वर्त्तुलीक्रियमाणं प्रत्यञ्चाकर्षणेन निर्वृत्तितं वृत्तीकृतं मण्डलाकारं कृतं भवति ?, तथा 'निसृज्यमानं निक्षिप्यमाणं काण्डं निसृष्टं भवति ?, यदा च निसृष्टं तदा निसृज्यमानताया धनुर्द्धरेण कृतत्वात् तेन काण्डं निसृष्टं भवति, काण्डनिसर्गाच्च मृगस्तेनैव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy