SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४८५ शतकं-९, वर्गः-, उद्देशकः-३२ होजा अहवाजोइसिएसुवाणमंतरेसुवेमाणिएसुय होजा अहवाजोइसिएसुयभवणवासीय वाणमंतरेसु य वेमाणिएसुय होजा । एयस्स णं भंते ! भवणवासिदेवपवेसणगस्स वाणमंतरदेवपवेसणगस्स जोइसियदेवपवेसणगस्स वेमाणियदेयपवेसणगस्स य कयरे २ जाव विसेसाहिया वा?, गंगेया! सव्वत्थोवे वेमाणियदेवपवेसणए भवणवासिदेवपवेसणए असंखेज्जगुणे वाणमंतरदेवपवेसणएअसंखेजगुणे जोइसियदेवपवेसणए संखेजगुणे। वृ. देवप्रवेशनके 'सव्वेवि ताव जोइसिएसु होज्ज'त्ति ज्योतिष्कगामिनो बहव इति तेषूत्कृष्टपदिनो देवप्रवेशनकवन्तः सर्वेऽपि भवन्तीति । मू. (४५७) एयस्सणं भंते ! नेरइयपवेसणगस्स तिरिक्ख० मणुस्स० देवपवेसणगस्स कयरे कयरे जाव विसेसाहिए वा? गंगेया! सव्वत्थोवेमणुस्सपवेसणए नेरइयपवेसणए असंखेजगुणे देवपवेसणए असंखेजगुणे तिरिक्खजोणियपवेसणए असंखेजगुणे। ___'सव्वत्थोवे वेमाणियदेवप्पवेसणे'त्ति तद्गामिनां तत्स्थानानां चाल्पत्वादिति । वृ. अथ नारकादिप्रवेशनकस्यैवाल्पत्वादि निरूपयन्नाह-'एयस्स ण'मित्यादि, तत्र सर्वस्तोकं मनुष्यप्रवेशनकं, मनुष्यक्षेत्र एव तस्य भावात्, तस्य च स्तोकत्वात्। नैरयिकप्रवेशनकं त्वसङ्ख्यातगुणं, तद्गामिनामसङ्ख्यातगुणत्वात्, एवमुत्तरत्रापीति । __अनन्तरं प्रवेशनकमुक्तं तत्पुनरुत्पादोद्वर्तनारूपमिति नारकादीनामुत्पादमुद्वर्तनां च सान्तरनिरन्तरतया निरपयन्नाह मू. (४५८) संतरंभंते! नेरइया उववजंति निरंतरं नेरइया उववजंति संतरं असुरकुमारा उववजति निरंतरं असुरकुमारा जाव संतरं वेमाणिया उववजंति निरंतरंवेमाणिया उववजंति संतरं नेरइया उववसृति निरंतरं नेरतिया उववटृति जाव संतरं वाणमंतरा उववद्वृति नरंतरं वाणमंतरा उववदति संतरंजोइसिया चयंति निरंतरं जोइसिया चयंति संतरं वेमाणिया चयंति निरंतरं वेमाणिया चयंति। गंगेया! संतरंपिनेरतिया उववजंति निरंतरं नेरतियाउववजंतिजावसंतरंपिथणियकुमारा उववजंति निरंतर थणियकुमाराउववजंति नोसंतरंपिपुढविक्काइया उववजंति निरंतरं पुढविक्काइया उववजंति एवं जाव वणस्सइकाइया सेसा जहा नेरइया जाव संतरंपि वेमाणिया उववजंति निरंतरंपि वेमाणिया उववजंति। ___ संतरंपि नेरइया उववहति निरंतरंपिनेरइया उववटुंति एवं जाव थणियकुमारा नो संतरं पुढविक्काइया उववर्द्दति निरंतरं पुढविक्काइया उववर्ल्डति एवं जाव वणस्सइकाइया सेसा जहा नेरइया, नवरं जोइसियवेमाणिया चयंति अभिलावो, जाव संतरंपि वेमाणिया चयंति निरंतरं वेमाणिया चयंति। संतो भंते ! नेरतिया उववजंति असंतो भंते ! नेरइया उववजंति?, गंगेया! संतो नेरइया उववजंति नो असंतो नेरइया ववजंति, एवंजाव वेमाणिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy