SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ४०२ भगवतीअगसूत्रं ८/-/६/४०९ चत्तारिदंडका तहा वेउब्वियसरीरेणवि चत्तारिदंडगा भानियव्वा, नवरं पंचमकिरिया नभन्नइ, सेसंतं चेव, एवं जहा वेउब्वियं तहा आहारगंपि तेयगंपि कम्मगंपि भानियव्वं, एक्केके चत्तारि दंडगाभानियव्वाजाववेमानियाणंभंते! कम्मगसरीरेहिंतो कइकिरिया?, गोयमा! तिकिरियावि चउकिरियावि सेवं भंते ! सेवं भंते !॥ वृ. 'पदीवस्से'त्यादि, 'झियायमाणस्स'त्तिमायतो मायमानस्य वा ज्वलत इत्यर्थः: ‘पदीवे'त्ति प्रदीपो दीपयष्ट्यादिसमुदायः 'झियाइ'त्ति मायति मायते वा ज्वलति 'लढिात्ति दीपयष्टि 'वत्ति'त्ति दशा 'दीवचंपए'त्ति दीपस्थगनंक 'जोइत्ति अग्निः। ज्वलनप्रस्तावादिदमाह-अग्गारस्स ण मित्यादि, इह चागारं-कुटीग्रहं 'कुड्डु'त्ति भित्तयः 'कडम'त्तित्रट्टिकाः धारण'त्तिबलहरणाधारभूतेस्थूणे बलहरणे'त्तिधारणयोरुपरिवर्त्तितिर्यगायतकाष्ठं 'मोभ'इतियप्रसिद्धं 'वंस'त्ति वंशाश्छित्त्वराधारभूताः मल्ल'त्तिमल्ला:-कुड्यावष्टम्मभनस्थाणवः वलहरणाधारणाश्रितानिवाछित्त्वराधारभूतानि उदधियतानिकाष्ठानि 'वाग'त्ति वल्का-वंशादिबन्धनभूता वटादित्वचः छित्तर'त्ति छित्वरानि-वंशादिमयानि छादनाधारभूतानि किलिआनि 'छाणे'ति छादनं दर्भादिमयं पटलमिति। इत्थंचतेजसांज्वलनक्रियापरशरीराश्रयेतिपरशरीरमौदारिकाद्याश्रित्यजीवस्य नारकादेश्व क्रिया अभिधातुमाह-'जीवे ण'मित्यादि, 'ओरालियसरीराओ'त्ति औदारिकशरीरातपरकीयमौदारिकशरीरमाश्रित्य कतिक्रियो जीवः ? इति प्रश्नः, उत्तरं तु 'सिय तिकिरिए'त्ति यदैको जीवोऽन्यपृथिव्यादेः सम्बन्ध्यौदारिकशरीर-माश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरनिकीप्राद्वेषिकीनांभावात, एतासांचपरस्परेणाविनाभूतत्वात्, स्यात्त्रिक्रियइत्युक्तं नपुनः स्यादेकक्रियःस्यादिक्रियइति,अविनाभावश्चतासामेवम्-अधिकृतक्रियाह्यवीतरागस्यैव नेतरस्य, तथाविधकर्मबन्धहेतुत्वात्।। अवीतरागकायस्य चाधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावेच कायिकीसद्भावः, उक्तञ्च प्रज्ञापनायामिहार्थे-“जस्सणंजीवस्स काइया किरिया कज्जइ तस्स अहिगरनिया किरिया नियमा कज्जइ, जस्स अहिगरनिया किरिया कज्जइ तस्सविकाइया किरिया नियमा कज्जई" इत्यादि, तथाऽऽधक्रियात्रयसदभावे उत्तरक्रियाद्वयं भजनया भवति,यदाह-“जस्स णं जीवस्स काइया किरिया कज्जइ तस्स पारियावनिया सिय कज्जइ सिय नो कज्जइ" इत्यादि, ततश्च यदा कायव्यापारद्वारेणाद्यक्रियात्रय एव वर्तते न तु परिता-पयतिनचातिपातयति तदा त्रिक्रियएवत्यतोऽपिस्यात्त्रिक्रियइत्युक्तं, यदातुपरितापयति तदाचतुष्क्रियः, आद्यक्रियात्रयस्य तत्रावश्यंभावात्, यदात्वतिपातयतितदा पञ्चक्रियः,आद्यक्रियाचतुष्कस्य तत्रावश्यंभावात्, उक्तञ्च-“जस्स पारियावनिया किरिया कज्जइ तस्स काइया नियमा कज्जई"त्यादीति, अत एवाह-'सिय चउकिरिए सिय पंचकिरिए'त्ति, तथा 'सिय अकिरियत्ति वीतरागावस्थामाश्रित्य, तस्या हि वीतरागत्वादेव न सन्त्यधिकृतक्रिया इति। 'नेरइएणमित्यादि, नारको यस्मादौदारिकशरीरवन्तंपृथिव्यादिकंस्पृशतिपरितापयति विनाशयति च तस्मादौदारिकात् स्यात्त्रिक्रिय इत्यादि, अक्रियस्त्वयं न भवति, अवीतरागत्वेन क्रियाणावश्यंभावित्वादिति, एवं चेव'तिस्यात्त्रिक्रियइत्यादिसर्वेष्वसुरादिपदेषुवाच्यमित्यर्थः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy