SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ भगवतीअगसूत्रं ७/-/९/३७१ -शतकं-७ उद्देशकः-९:वृ. पूर्वमाधाकर्मभोक्तृत्वेनासंवृतवक्तव्यतोक्ता, नवमोद्देशकोऽपि तद्वक्तव्यतोच्यते, तत्र चादिसूत्रम् मू. (३७१) असंवुडे गंभंते! अनगारे बाहिरए पोग्गले अपरियाइत्तापभूएगवन्नंएगरूवं विउवित्तए?, नो तिणढे समढे । असंवुडे णं भंते ! अनगारे बाहिरए पोग्गले परियाइत्ता पभू एगवन्नं एगरूवं जाव हंता पभू। से भंते ! किं इहगए पोग्गले परियाइत्ता विउब्बइ तत्थगए पोग्गले परियाइत्ता विउब्वति अन्नत्थगए पोग्गले परियाइत्ता विकुब्वइ?, गोयमा ! इहगए पोग्गले परियाइत्ता विकुव्वइ नो तत्थगए पोग्गले परियाइत्ता विकुव्वइ नो अन्नत्थगए पोग्गले जाव विकुव्वति। एवंएगवन्नं अनेगरूवंचउभंगो जहाछट्टसए नवमे उद्देसए तहाइहाविभानियव्वं, नवरं अनगारे इहगयं इहगए चेव पोग्गले परियाइत्ता विकुव्वइ, सेसं तं चेव जाव लुक्खपोग्गलं निद्धपोग्गलत्ताए परिणामेत्तए?, हंता पभू, से भंते ! किं इहगए पोग्गले परियाइत्ता जाव नो अन्नत्थगए पोग्गले परियाइत्ता विकुव्वइ ।। वृ. 'असंवुडे ण'मित्यादि, 'असंवृतः' प्रमत्तः ‘इहगए'त्ति इह प्रच्छको गौतमस्तदपेक्षया इहशब्दवाच्यो मनुष्यलोकस्ततश्च ‘इहगतान्' नरलोकव्यवस्थितान् ‘तत्थगए'त्ति वैक्रियं कृत्वा यत्र यास्यति तत्र व्यवस्थितानित्यर्थः। ____ अन्नत्थगए'त्ति उक्तस्थानद्वयव्यतिरिक्तस्थानाश्रितानित्यर्थः 'नवरं'ति अयं विशेषः'इहगए'इतिइहगतः अनगार इति इहगतान् पुद्गलानितिच वाच्यं, तत्रतुदेवइति तत्रगतानिति चोक्तमिति। अनन्तरं पुद्गलपरिणामविशेष उक्तः, स सङ्ग्रामे सविशेषो भवतीति सङ्ग्रामविशेषवक्तव्यताभणनाय प्रस्तावयन्नाह मू. (३७२) नायमेयंअरहया सुयमेयं अरहया विनायमेवं अरहया महासिलाकंटए संगामेर। महासिलाकंटए णं भंते ! संगामे वट्टमाणे के जइत्था के पराजइत्था?, गोयमा ! वजी विदेहपुत्ते जइत्था, नवमल्लई नवलेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो पराजइत्था। तएणं से कोनिए राया महासिलाकंटकंसंगामं उवडियंजानित्ता कोडुबियपुरिसे सद्दावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया । उदाइं हत्थिरायं पडिकप्पेह हयगयरहजोहकलियं चाउरंगिणिंसेणिं सन्नाहेह २ तामम एयमाणत्तियं खिप्पामेव पञ्चपपिणह। तएणंतेकोडुंबियपुरिसा कोणिएणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठ जाव अंजलिं कट्ट एवं सामी! तहत्ति आणाए विनएणं वयणं पडिसुणंति २ खिप्पामेव छेयायरियोवएसमतिकप्पणाविकप्पोहिं सुनिउणेहिं एवं जहा उववाइए जाव भीमं संगामियं अउज्झं उदाइं हत्थिरायं पडिकप्पेति हयगय जाव सन्नाहेति २ जेणेव कूणिए राया तेणेव उवागच्छइ तेणेव उवागच्छइत्ता करयल० कूणियस्सरन्नो तमाणत्तियं पच्चप्पिणंति। तएणं से कूणिए राया जेणेव मज्जणधरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मजणघरं अनुपविसइ मज्जणघरं अनुपविसित्ता हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सव्वालंका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy