________________
१६४
भगवती अङ्गसूत्रं ३/-/१/१५२ महावीरस्स दोच्चे अंतेवासी अग्गिभूतीनामं अनगारे गोयमगोत्तेणं सत्तुस्सेहे जाव पज्जुवासमाणे एवं वदासी
चमरे णं भंते! असुरिंदे असुरराया के महिड्डीए ? केमहजुत्तीए ? के महाबले ? केमहायसे केमहासोक्खे ? केमहानुभागे ? केवइयं च णं पभू विउब्वित्तए ?, गोयमा ! चमरे णं असुरिंदे असुरराया महिड्डीए जाव महानुभागे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं चउसट्टीए सामानियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं जाव विहरइ, एवंमहिड्डीए जाव महानुभागे ।
एवतियं च णं पभू विउव्वित्तए से जहानामए-जुवती जुवाणे हत्थेणं हत्थे गेण्हेज्जा, चक्कस्स वा नाभी अरगाउत्ता सिया, एवामेव गोयमा ! चमरे असुरिंदे असुरराया वेउव्वियसमुग्धाएणं समोहणइ २ संखेज्जाइं जोयणाइं दंडं निसिरइ, तंजहा - रयणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले परियाएति २ दोपि वेउव्वियसमुग्धाएणं समोहणति २ ।
पभू णं गोयमा ! चमरे असुरिंदे असुरराया केवलकप्पं जंबूद्दीवं २ बहुहिं असुरकुमारेहिं देवेहिं देवीहि य आइन्नं वितिकिन्नं उवत्थडं संथडं फुडं अवगाढाअवगाढं करेत्तए । अदुत्तरं च णं गोयमा ! पभू चमरे असुरिंदे असुरराया तिरियमसंखेज्जे दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइन्ने वितिकिन्ने उवत्थडे संथडे फुड़े अवगाढावगाढे करेत्तए ।
एस गोयमा ! चमरस्स असुरिंदस्स असुररन्नो अयमेयारूवे विसए विसयमेत्ते वुइए नो चेवणं संपत्तीए विकुव्विंसु वा विकुव्वति वा विकुव्विस्सति वा ।
वृ. ‘तेणं कालेण’मित्यादि सुगमं, नवरं 'केमहिड्डिए 'त्ति केन रूपेण महर्द्धिकः ? किरूपा वा महर्द्धिरस्येति किंमहर्द्धिकः, कियन्महर्द्धिक इत्यन्ये, 'सामानियसाहस्सीणं' ति समानयाइन्द्रतुल्या ऋद्धया चरन्तीति सामानिकाः 'तायत्तीसाए' त्ति त्रयस्त्रिंशतः 'तायत्तीसगाणं' ति मन्त्रिकल्पानां, यावत्करणादिदं दृश्यं 'चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अमियाहिवईणं चउण्हं चउसठ्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं चमरचंचारायहानिवत्यव्वाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे' त्ति तत्राधिपत्यम्-अधिपतिकर्म पुरोवरर्त्तित्वम्-अधिपतिकर्म पुरोवर्त्तित्वम्-अग्रगामित्वं स्वामित्वं स्वस्वामिभावं भर्तृत्वं- पोषकत्वम् आज्ञेश्वरस्य- आज्ञाप्रधानस्य सतो यत्सेनापत्यं तत्तथा तत्कारयन् अन्यैः पालयन् स्वयमिति तथा महता रवेणेति योगः ।
‘आहय’त्ति आख्यानकप्रतिबद्धानीति वृद्धाः, अथवा 'अहय'त्ति अहतानि - अव्याहतानि नाट्यगीतवादितानि, तथा तन्त्री - वीणा तलतालाः - हस्ततालाः तला वा हस्ताः तालाः-कंसिकाः 'तुडिय'त्ति शेषतूर्यानि, तथा घनाकारो ध्वनिसाधर्म्यादयो मृदङ्गो-मर्दलः पटुना दक्षपुरुषेण प्रवादित इत्येतेषां द्वन्द्वोऽत एषां यो रवः स तथा तेन 'भोग भोगाइं' ति भोगार्हान्शब्दादीन् 'एवंम - हिड्डिए ' ति एवं महर्द्धिक इव महर्द्धिकः इयन्महर्द्धिक इत्यन्ये ।
'से जहानामए' इत्यादि, यथा युवतिं युवा हस्तेन हस्ते गृह्णाति, कामवशाद्गाढतरग्रहणतो निरन्तरहस्ताङ्गुलियतेत्यर्थः, ध्ष्टान्तान्तरमाह - 'चक्कस्से' त्यादि, चक्रस्य वा नाभि, किंभूता ? -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org