SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ शतर्क-८, वर्ग:-, उद्देशक:- ९ स्निग्धतयेत्यादयस्तु तद्भेदा इति । 'असंखेज्जं कालं' ति असङ्ख्येयोत्सर्पिण्यवसर्पिणीरूपं 'जुनसुरे' त्यादि तत्र जीर्णसुरायाः स्त्यानीभवलक्षणो बन्धः, जीर्णगुडस्य जीर्णतन्दुलानां च पिण्डी भवनलक्षणः मू. (४२४) से किं तं पयोगबंधे ?, पयोगबंधे तिविहे पन्नत्ते, तंजहा - अनाइए वा अपज्जवसिए साइए वा अपज्जवसिए साइए वा सपज्जवसिए, तत्थ णं जे से अनाइए अपज्जवसिए से गं अट्ठण्हं जीवमज्झपएसाणं ॥ तत्थवि णं तिण्हं २ अनाइए अपज्जविए सेसाणं साइए, तत्थ णं जे से सादीए अपज्जवसिए से णं सिद्धाणं तत्थ णं जे से साइए सपज्जवसिए से णं चउव्विहे पन्नत्ते, तंजहा- आलावणबंधे अल्लियावणबंदे सरीरबंधे सरीरप्पयोगबंधे । से किं तं आलावणबंधे ?, आलावणबंधे जन्नं तणभाराण वा कट्टभाराण वा पत्तभाराण वा पलालभाराण वा वेल्लभाराण वा वेत्तलयावगवरत्तरज्जुवल्लिकुसदब्भमादिएहिं आलावणबंधं समुप्पज्जइ जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं, सेत्तं आलावणबंधे। ४२१ से किं तं अल्लियावणबंधे ?, अल्लियावणबंधे चउव्विहे पन्नत्ते, तंजहा -लेसणाबंधे उच्चयबंधे समुच्चयबंधे साहणणाबंधे, से किं तं लेसणाबंधे ?, लेसणाबंधे जन्नं कुट्टाणं कोट्टिमाणं खंभाणं पासायाणं कट्ठाणं चम्माणं घडाणं पडाणं कडाणं छुहाचिक्खिल्लसिलेसलक्खमहुसित्थमाइएहिं लेसणएहिं बंधे समुप्पज्जइ जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं, सेत्तं लेसणाबंधे । से किं ते उच्चयबंधे ?, उच्चयबंधे जन्नं तणरासीण वा कट्टरासीण वा पत्तरासीण वा तुसरासीण वा भुसरासीण वा गोमयरासीण वा अवगररासण वा उच्चत्तेणं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं, सेत्तं उच्चयबंधे । से किं तं समुच्चयबंधे ?, समुच्चयबंधे जन्नं अगडतडागनदीदहवावीपुक्खरिणीदीहियाणं गुंजालियाणं सराणं सरपंतिआणं सरसरपंतियाणं बिलपंतियाणं देवकुलसभापव्वथूभखाइयाणं फरिहाणं पागारट्टालगचरियदारगोपुरतोरणाणं पासायघरसरणलेणआवणाणं सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहमादीणं छुहाचिक्खिल्लसिलेससमुच्चएणं बंधं समुच्चए णं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहुत्तं उक्कोसेमं संखेज्जं कालं, सेत्तं समुच्चयबंधे । से किं तं साहणणाबंधे ?, साहणणाबंधे दुविहे पन्नत्ते, तंजहा-देससाहणणाबंधे य सव्वसाहबंधे से किं तं देससाहणणाबंधे ?, देससाहणणाबंधे जन्नं सगडरहजाणजुग्गगिल्लिथिल्लिसीयसंदमानियालोहीलोहकडाहकडुच्छु आसणसयणखंभभंडमत्तोवगरणमाईणं देससाहणणाबंधे समुप्पज्जइ जहनेणं अंतोमुहत्तं उक्कोसेणं संखेज्जं कालं, सेत्तं देससाहणणाबंधे, से किं तं सव्वसाहणणाबंधे?, सव्वसाहणणाबंधे से णं खीरोदगमाईणं, सेत्तं सव्वसाहणणाबंदे, सेत्तं साहणणाबंधे, सेत्तं अल्लियावणबंधे । से किं तं सरीरबंधे ?, सरीरबंधे दुविहे पन्नत्ते, तंजहा - पुव्वप्पओगपुच्चइए य पडुप्पन्नपओगपच्चइए य, से किं तं पुव्वप्पयोगपच्चइए ?, पुव्वप ओगपञ्च्चइए जन्नं नेरइयाणं संसारवत्थाणं सव्वजीवाणं तत्थ २ तेसु २ कारणेसु समोहणमाणाणं जीवप्पदेसाणं बंधे समुप्पज्जइ सेत्तं पुव्वप्पयोगपञ्चइए, से किं तं पडुप्पन्नप्पयोगपच्चइए ?, २ जन्नं केवलनाणस्स अनगाररस केवलिसमुग्धाएणं समोहयस्स ताओ समुग्घायाओ पडिनियत्तेमाणस्स अंतरा मंथे वट्टमामस्स तेयाकम्माणं बंधे समुप्पज्जइ, किं कारणं ?, ताहे से पएसा एगत्तीगया य भवंतित्ति, सेत्तं पडुप्पन्नप्पयोगपच्चइए, सेत्तं सरीरबंधे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy