SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४२० भगवतीअगसूत्रं ८/-/९/४२३ अन्नमन्न-अनादीयवीससाबंधे। धम्मत्थिकायअन्नमन्नअनाइयवीससाबंधे णं भंते ! कालओ केवच्चिरं होइ ?, गोयमा! सव्वद्धं, एवं अधम्मत्थिकाए, एवं आगासत्थिकाये। सादीयवीससाबंधेणंभंते! कतिविहे पन्नते?,गोयमा! तिविहे पन्नते, तंजहा-बंधणपच्चइए भायणपच्चइए परिणामपञ्चइए। से किंतंबधणपच्चइए?, २ जनं परमाणुपुग्गलादुपएसियातिपएसियाजावदसपएसिया संखेज्जपएसिया असंखेज्जपएसिया, अनंतपएसियाणंभंते! खंधाणंवेमायनिद्धयाएवेमालुक्खयाए वेमायनिद्धलुक्खयाए बंधणपच्चए णं बंधे समुप्पज्जइ जहन्नेणं एकं समयं उक्कोसेणं असंखेनं कालं, सेत्तं बंधणपच्चइए। से किं तं भायणपच्चइए?, भा०२ जन्नं जुन्नसुराजुन्नगुलजुन्नतंदुलाणं भायणपच्चइएणं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहत्तं उक्कोसेणं संखेनं कालं, सेत्तं भायणपञ्चइए। से किंतंपरिणामपञ्चइए?, परिणामपच्चइए जन्नंअब्भाणं अब्भरुक्खाणं जहाततियसए जाव अमोहाणं परिणामपञ्चइए णं बंधे समुप्पज्जइ जहन्नेणं एकं समयं उक्कोसेणं छम्मासा, सेत्तं परिणामपञ्चइए, सेत्तं सादीयवीससाबंधे, सेत्तं वीससाबंधे। वृ.यथासत्तिन्यायमाश्रित्याह-'वीससे'त्यादि, 'धम्मस्थिकायअन्नमन्नअनाईयवीससाबंधे यत्ति धर्मास्तिकायस्यान्योऽन्य-प्रदेशानांपरस्परेणयोऽनादिको विश्रसाबन्धः सतथाएवमुत्तरत्रापि 'देसबंधे'त्ति देशतोदेशापेक्षया बन्धो देशबन्धो यथा सङ्कलिकाकटिकानां, 'सव्वबंधे'त्ति सर्वतः सर्वात्मना बन्धः सर्वबन्धो यथा क्षीरनीरयोः 'देसबन्धे नो सव्वबंधे'त्तिधर्मास्तिकायस्य प्रदेशानां परस्परसंस्पर्शेन व्यवस्थितत्वाद्देशबन्ध एवन पुनः सर्वबन्धः, तत्र हि एकस्य प्रदेशस्य प्रदेशान्तरैः सर्वथा बन्धेऽन्योऽन्यान्तर्भावनैकप्रदेशत्वमेव स्यात् नासङ्खयेयप्रदेशत्वमिति ॥ 'सव्वद्धं'ति सर्वाद्धां-सर्वकालं 'साइयवीससाबंधे यत्ति सादिको यो विश्रसाबन्धः स तथा, 'बंधणपच्चइए'त्ति बध्यतेऽनेनेति बन्धनं-विवक्षितस्निग्धतादिको गुणः स एव प्रत्ययोहेतुर्यत्रसतथाएवंभाजनप्रत्ययः परिणामप्रत्ययश्च, नवरंभाजन-आधारः परिणामो-रूपान्तरगमनं 'जन्नंपरमाणुपुग्गले'त्यादौ परमाणुपुद्गलः परमाणुरेव 'वेमायनिद्धयाए'त्तिविषमा मात्रायस्यां सा विमात्रासाचासौ स्निग्धता चेति विमात्रस्निग्धता तया, एवमन्यदपि पदद्वयम्, इदमुक्तंभवति॥१॥ “समनिद्धयाए बन्धो न होइ समलुक्खयाएवि न होइ। वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥" । अयमर्थः-समगुणस्निग्धस्य समगुणस्निग्धेन परमामुद्वयणुकादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेण, यदा पुनर्विमा मात्रा तदा भवति बन्धः, विषममात्रानिरूपणार्थं चोच्यते॥१॥ “निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं। निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवजो विसमो समो वा ।।" इति बंधणपञ्चइएणं ति बन्धनस्यबन्धस्य प्रत्ययो-हेतुरुक्तरूपविमात्रस्निग्धतादिलक्षणो बन्धनमेव वा विवक्षितस्नेहादि प्रत्ययो बन्धनप्रत्यस्तेन, इहच बन्धनप्रत्ययनेति सामान्य विमात्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy