SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ५१६ भगवतीअगसूत्रं ९/-/३३/४६५ 'पवीइयसेयचामरवालवीयणीए'प्रवीजिता श्वेतचामरवालानां सत्का व्यजनिका यं अथवा प्रवीजिते श्वेतचामरे वालव्यजनिके च यं स तथा - _ 'जहा उववाइए'त्ति करणादिदं दृश्यं-'कामत्थिया भोगत्थिया' कामौ-शुभशब्दरूपे भोगाः-शुभगन्धादयः 'लाभत्थिया' धनादिलाभार्थिःनः इडिसिय'त्ति रूढिगम्याः 'किट्टिसिय'त्ति किल्बिषिका भाण्डादय इत्यर्थः क्वचित् किट्टिसिकस्थाने 'किव्विसिय'त्ति पठ्यते 'कारोडिया' कापालिकाः कारवाहिया' कारंराजदेयं द्रव्यंवहन्तीत्येवंशीलाः सकारवाहिनस्त एव कारवाहिकाः करबाधितावा 'संखिया'चन्दनगर्भशङ्खहस्तामाङ्गल्यकारिणःशङ्खवादकावा 'चक्किया' चाक्रिकाःचक्रप्रहरणाः कुम्भकारादयो वा 'नंगलिया' गलावलम्बितसुवर्णादिमयलाङ्गलप्रतिकृतिधारिणो भट्टविशेषाः कर्षका वा 'मुहमंगलिया' मुखे मङ्गलं येषामस्ति ते मुखमङ्गलिकाः-चाटुकारिणः 'वद्धमाणा' स्कन्धारोपितपुरुषाः 'पूसमाणवा' मागधाः इज्झिसिया पिंडिसियाघंटिय'त्ति क्वचिद् दृश्यते, तत्र चइज्यां-पूजामिच्छन्त्येषयन्ति वा येते इज्यैषास्त एव स्वार्थिःकेकप्रत्ययविधानाद् इज्यैषिकाः, एवं पिण्डैषिका अपि, नवरंपिण्डो-भोजनं, घण्टिकास्तु ये घण्टया चरन्ति तां वा वादयन्तीति, 'ताहिं'ति ताभिर्विवक्षिताभिरित्यर्थः, विवक्षित्वमेवाह 'इट्ठाहिं' इष्यन्ते स्मेतीष्टस्ताभि, प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तंस्यादकान्तं चेत्यत आह कंताहि' कमनीयशब्दाभिरित्यर्थः 'पियाहिं प्रियार्थाभिः ‘मणुनाहिं मनसाज्ञायन्ते सुन्दरतया यास्ता मनोज्ञा भावतः सुन्दरा इत्यर्थः ताभिः ‘मणामाहिं मनसाऽम्यन्ते-गम्यन्ते पुनःपुनर्यासुन्दरत्वातिशयात्तामनोऽमास्ताभिः 'ओरालाहिं उदाराभिः शब्दतोऽर्थःतश्च 'कल्लाणाहिं' कल्याणप्राप्तिसूचिकाभिः सिवाहिं उपद्रवरहिताभि शब्दार्दूदूषणरहिताभिरित्यर्थः 'धन्नाहिं' धनलम्भिकाभिः ‘मंगल्लाहिं' मङ्गले–अनर्थःप्रतिधाते साध्वीभिः “सस्सिरीयाहिं' शोभायुक्ताभि 'हिययगमणिज्जाहिं' गम्भीरार्थःतः सुबोधाभिःरित्यर्थः 'हिययपल्हायणिज्जाहिं' हृदयगतकोपशोकादि- ग्रन्थिविलयनकरीभिरित्यर्थः 'मियमहुरगंभीरगाहियाहिं' मिताः-परिमिताक्षरा मधुराः कोमलशब्दाः गम्भीरामहाध्वनयोदुरवधार्यामप्यर्थं श्रोतृन्ग्राहयन्तियास्ता ग्राहिकास्ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभि 'मियमहुरगंभीरसस्सिरीयाहिं'ति क्वचिद् दृश्यते । तत्रच मिताः अक्षरतो मधुराःशब्दतो गम्भीरा-अर्थःतोध्वनितश्चस्वश्रीः-आत्मसम्पद यासां तास्तथा ताभि 'अट्टसइयाहिं' अर्थःशतानि यासु सन्ति ना अर्थःशतिकास्ताभिः अथवा सह-बहुफलत्वंअर्थःतः सइयाओअट्ठसइयाओ 'ताहिंअपुणरुत्ताहिं वहूहिँ वाग्भिर्गीभिरेकार्थिःकानिवाप्राय इष्टादीनिवाग्विशेषणानीति अनवरयं' सन्ततम् 'अभिनंदंतायेत्यादितु लिखितमेवास्ते, तत्रचाभिनन्दयन्तो-जयजीवेत्यादिभणन्तोऽभिवृद्धिमाचक्षाणाः 'जय जयेत्याशीर्वचनं भक्तिसम्भ्रमे च द्विर्वचनं 'नंदाधम्मेणं'ति नन्द' वर्द्धस्वधर्मेण एवं तपसाऽपि, अथवाजय जय विपक्ष, केन? धर्मेण हे नन्द! इत्येवमक्षरघटनेति 'जय २ नंदा! भदंते' जय त्वं हे जगन्नन्दिकर! भद्रं तेभवतादिति गमयं 'जियविग्योऽविय'त्ति जितविघ्नश्च वसाहितं देव! सिद्धमज्झेत्तिवसत्वं हे देव ! सिद्धिमध्ये देवसिद्धिमध्ये वा 'निहणाहि येत्यादि निर्घातय च रागद्वेषमल्लौ तपसा, कथम्भूतः न् ? इत्याह-धृतिरेव धनिकं अत्यर्थं बद्धा कक्षा (कच्छोटा) येन स तथा, मल्लो हि मल्लान्तरजयसमर्थो भवति गाढबद्धकक्षः सन्नितिकृत्वोक्तं धिइधणियेत्यादि, तथ अप्पमत्तो' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy