________________
४३०
भगवतीअगसूत्रं ८/-/९/४२४ पृथिव्यादीनां देशबन्धान्तरं जघन्यमेवं वनस्पतेरपि, तच्च क्षुल्लकभवग्रहणं समयाधिकं, भावना चास्य पूर्ववत्, उक्कोसेणंपुढविकालो'त्ति उत्कर्षेणवनस्पतेर्देशबन्धान्तरं पृथिवीकालः' पृथिवीकायस्थितिकालोऽसङ्ख्यातावसर्पिण्युत्सर्पिण्यादिरूप इति ।
अथौदारिकदेशबन्धकादीनामल्पत्वादिनिरूपणायाह-“एएसी'त्यादि, तत्र सर्वस्तोकाः सर्बन्धकास्तेषामुत्पत्तिसमयएव भावात्, अबन्धका विशेषाधिकाः, यतो विग्रहगतौ सिद्धत्वादौ चतेभवन्ति, तेचसर्वबन्धकापेक्षया विशेषाधिकाः, देशबन्धका असङ्ख्यातगुणाः, देशबन्धकालस्यासङ्ख्यातगुणत्वात्, एतस्य च सूत्रस्य भावनां विशेषतोऽग्रे वक्ष्याम इति।
अथ वैक्रियशरीरप्रयोबन्धनिरूपणायाह
मू. (४२५) वेउव्वियसरीरप्पयोगबंधे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहा-एगिदियवेउब्वियसरीरप्पयोगबंधे य पंचिंदियवेउब्वियसरीरप्पयोगबंधे य।
जइ एगिदियवेउब्वियसरीरप्पयोगबंधे किं वाउक्काइयएगिदियसरीरप्पयोगबंधे य अवाउक्काइयएगिदिय० एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेउब्वियसरीरभेदो तहा भानियव्वो जाव पज्जत्तसव्वट्ठसिद्धअनुत्तरोववाइयकप्पातीयवेमानियदेवपंचिंदियवेउब्वियसरीरप्पयोगबंधेय अपज्जत्तसव्वट्ठसिद्धअनुत्तरोववाइयजाव पयोगबंधेय।
वेउब्वियसरीरप्पयोगबंधेणंभंते! कस्स कम्मस्स उदएणं?, गोयमा! वीरियसजोगसहव्वयाएजावआउयंवा लद्धिं वापडुच्च वेउब्वियसरीरप्पयोगनामाए कम्मस्स उदएणंवेउब्वियसरीरप्पयोगबंधे।
__ वाउक्काइयएगिदियवेउब्वियसरीरप्पयोग० पुच्छा, गोयमा! वीरियसजोगसद्दव्वयाएचेव जावलद्धिंचपडुच्च चाउक्काइयएगिदियवेउब्वियजावबंधो। रयणप्पभापुढविनेरइयपंचिंदियवेउबियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं?, गोयमा ! वीरियसयोगसद्दव्वयाए जाव आउयं वा पडुच्च रयणप्पभापुढवि० जाव बंधे, एवंजाव अहेसत्तमाए।
तिरिक्खजोनियपंचिंदियवेउब्वियसरीरपुच्छा, गोयमा ! वीरिय० जहा वाउक्काइयाणं, मणुस्सपंचिंदियवेउब्विय० एवं चेव, असुरकुमारभवणवासिदेवपंचिंदियवेउब्विय० जहारयणप्पभापुढविनेरइया एवंजाव थनियकुमारा, एवं वाणमंतरा एवंजोइसिया एवं सोहम्मकप्पोवगया वेमानिया एवं जाव अच्चुयगेवेजकप्पातीया वेमानिया, एवं चेव अनुत्तरोववाइयकप्पातीया वेमाणीया एवं चेव।
उब्वियसरीरप्पयोगबंधेणंभंते! किं देसबंधेसव्वबंधे?, गोयमा! देसबंधेविसव्वबंधेवि, वाउक्काइयएगिदिय एवं चेव रयणप्पभापुढविनरइया एवं चेव, एवं जाव अनुत्तरोववाइया॥ वेउब्वियसरीरप्पयोगबंधे णं भंते! कालओ केवच्चिर होइ?, गोयमा! सव्वबंधे जहन्नेणं एक समयं उक्कोसेणं दो समया, देसबंधेजहन्नेणं एवं समयं उक्कोसेणं तेत्तीसं सागरोवमाइंसमयूणाई
वाउक्काइएगिदियवेउब्बियपुच्छा, गोयमा ! सव्वबंधे एक समयं देसबंधे जहन्नेणं एवं समयं उक्कोसेणं अंतोमुहुत्तं।
रयणप्पभापुढविनेरइय पुच्छा, गोयमा! सव्वबंधे एक्कं समयं देसबंधे जहन्नेणं दसवाससहस्साई तिसमयऊणाई उक्कोसेणं सागरोवमं समऊणं, एवं जाव अहेसत्तमा, नवरं देसबंधे
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only