SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०८ भगवतीअङ्गसूत्रं १/-/९/९७ करोति, स्वपर्यायत्वादिति, तदनैकान्तिकं, सिद्धत्वकरणे संसारित्वाकरणादिति । टीकाकारव्याख्यानं त्विहभवायुर्यदा प्रकरोति-वेदयते इत्यर्थ परभवायुस्तदा प्रकरोति बन्धातित्यर्थः, इहभवायुरुपभोगेन परभवायुर्बन्धातीत्यर्थः, मिथ्याचैतत्परमतं, यस्माजातमात्रो जीव इहभवायुर्वेदयते, तदैव तेन यदि परभवायुर्बद्धं तदा दानाध्ययनादीनां वैयर्थ्यः स्यादिति, एतच्चायुर्बन्धकालादन्यत्रावसेयम्, अन्यथाऽऽयुर्बन्धकाले इहभवायुर्वेदयेत परभवायुस्तु प्रकरोत्येवेति ।। अन्ययूथिकप्रस्तावादिदमाह मू. (९८) तेणं कालेणं तेणं समएणं पासावच्चिले कालासवेसियपुत्ते नामंअनगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति २ ता थेरे भगवंते एवं वयासी-थेरा सामाइयं न जाणंति थेरा सामाइयस्स अटुं न याणंति थेरा पच्चक्खाणं नयाणंति थेरा पञ्चक्खाणस्स अटुं न याणंति थेरा संजमंन याणंति थेरा संजमस्स अटुं नयाणंति थेरा संवरंन याणंति थेरा संवरस्स अटुंणयाणंति थेरा विवेगंन याणंति थेराविवेगस्स अट्ठन याणंतिथेरा विउस्सग्गंणयाणंति थेराविउस्सग्गस्स अटुं न याणंति६। तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अनगारं एवं वयासी-जाणामो णं अज्जो ! सामाइयं जाणामोणं अजो! सामाइयस्स अटुंजाव जाणामोणं अज्जो ! विउस्सगस्स अटुं । तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते एवं वयासी-जतिणं अनो! तुब्भे जाणह सामाइयं जाणह सामाइयस्स अटुं जाव जाणह विउस्सग्गस्स अटुं किं भे अज्जो ! सामाइए किं भे अज्जो सामाइयस्स अट्टे? जाव किं भे विउस्सगस्स अट्टे ?, तएणंते थेरा भगवंतो कालाव-सेसियपुत्तं अनगारंएवंवयासी-आयाणेअज्जो! सामाइएआयाणे अजो! सामाइयस्सअडेजाव विउस्सग्गस्सअढे तएणं से कालासवेसियपुत्ते अनगारे थेरे भगवंते एवं वयासी-'जति भे अजो! आया सामाइए आया सामाइयस्स अट्टे एवंजाव आया विउस्सग्गस्सअढे अवहहु कोहमाणमायालोभे किमटुंअज्जो ! गरहह ?, कालास० संजमट्ठयाए, से भंते ! किं गरहा संजमे अगरहा संजमे?, कालासगरहा संजमे नोअगरहासंजमे, गरहाविणंसव्वंदोसं पविणेति सव्वं बालियंपरिन्नाए, एवंखुणे आया संजमे उवहिए भवति, एवंखुणे आया संजमे उवचिए भवति, एवंखुणे आया संजमे उवट्ठिए भवति, एत्थणं से कालासवेसियपुत्ते अनगारे संबुद्धे थेरे भगवंते वंदति नमसति २ एवं वयासी एएसिणंभंते! पयाणंपुदि अन्नाणयाएअसवणयाए अबोहियाएअणभिगमेणं अदिट्ठाणं अस्सुयाणं असुयाणं अविन्नायाणं अव्वोगडाणं अव्वोच्छिन्नाणं अनिजूढाणं अनुवदारियाणं एयमद्वं नो सद्दहिए नो पत्तिइए नो रोइए इयाणिं भंते ! एतेसिं पयाणं जाणणयाए सवणयाए बोहीएअभिगमेणं दिठ्ठाणंसुयाणंमुयाणं विन्नायाणंवोगडाणं वोच्छिन्नाणं निजूढाणं उवधारियाणं एयमद्वं सद्दहामि पत्तियामि रोएमि एवमेयं से जहेयं तुब्भे वदह। तएणते थेराभगवंतो कालासवेसियपुत्तंअनगारं एवं वयासी-सदाहि अञ्जो ! पत्तियाहि अजो! रोएहि अजो! सेजहेयं अम्हे वदामो।तएणं से कालासवेसियपुत्ते अनगारे थेरे भगवंतो वंदइ नमसइ २ एवं वदासी इच्छमि णं भंते ! तुब्भं अंतिए चाउज्जामा धम्माओ पंचमहब्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy