________________
शतकं-८, वर्गः:, उद्देशकः-८
४१५ मू. (४१७) पंचेव आनुपुव्वी चरिया सेज्जा वहे य रोगे य।
तणफास जल्लमेव य एकारस वेदनिजंमि॥ वृ. 'पंचेव आनुपुव्वी'तिक्षुत्पिपासाशीतोष्णदंशमशकपरीषहा इत्यर्थः, एतेषुच पीडैव वेदनीयोत्थातदघिसहनंतु चारित्रमोहनीयक्षयोपशमादिसम्भवं, अधिसहनस्य चारित्ररूपत्वादिति
मू. (४१८) सणमोहणिज्जे णं भंते ! कम्मे कति परीसहा समोयरंति, गोयमा ! एगे दसणपरीसहे समोयरइ, चरित्तमोहणिजे गंभंते ! कम्मे कति परीसहा समोयरंति?, गोयमा! एगे दंसणपरीसहे समोयरइ, चरित्तमोहणिज्जेणंभंते! कम्मे कति परीसहा समोयरंति?, गोयमा सत्त परीसहा समोयरंति, तंजहा
वृ. “एगे दंसणपरीसहे समोयरति'त्ति यतो दर्शनं तत्त्वश्रद्धानरूपं दर्शनमोहनीयस्य क्षयोपशमादौ भवति उदये तुन भवतीत्यतस्तत्र दर्शनपरीषहः समवतरतीति । मू. (४१९) अरती अचेल इत्थी निसीहिया जायणा य अक्कोसे।
सकारपुरकारे चरित्तमोहंमि सत्तेते ॥ वृ. 'अरई त्यादि गाथा, तत्र चारतिपरिषहोऽरतिमोहनीये तज्जन्यत्वात्, अचेलपरीषहो जुगुप्सामोहनीये लज्जापेक्षया, स्त्रीपरीषहः पुरुषवेदमोहे स्त्र्यपेक्षयातुपुरुषपरीषह-स्त्रीवेदमोहे, तत्त्वतः स्त्र्याधभिलाषरूपत्वात्तस्य, नैषेधिकीपरीषहो भयमोहे उपसर्गभयापेक्षया, याचापरीषहो मानमोहेतद्दुष्करत्वापेक्षया,आक्रोशपरीषहःक्रोधमोहेक्रोधोत्पत्यपेक्षया, सत्कारपुरस्कारपरीषहो मानमोहे मदोत्पत्यपेक्षया समवतरति, सामान्यतस्तु सर्वेऽप्येते चारित्रमोहनीयेसमवतरन्तीति।
मू. (४२०) अंतराइए णं भंते ! कम्मे कति परीसहा समोयरंति?, गोयमा ! एगे अलाभपरीसहे समोयरइ।
सत्तविहबंधगस्सणंभंते! कति परीसहा पन्नता?, गोयमा! बावीसंपरीसहा पण्मत्ता, वीसंपुणवेदेइ, जं समयंसीयपरीसहं वेदेतिनोतंसमयंउसिणपरीसहं वेदेइजंसमयंउसिणपरीसहं वेदेइनोतंसमयंसीयपरीसहं वेदेइ, जंसमयंपरियापरीसह वेदेतिनोतंसमयंनिसीहियापरीसहं वेदेति जं समयं निसीहियापरीसहं वेदेइ नोतं समयं चरियापरीसहं वेदेइ ।
अट्ठविहबंधगस्सणं भंते ! कति परीसहा पन्नत्ता?, गोयमा! बावीसं परीसहा पन्नत्ता, तंजहा-छुहापरीसहे पिवासापरीसहे सीयप० दंसप० मसगप० जाव अलाभप०, एवं अट्ठविहबंधगस्स वि सत्तविहबंधगस्स वि।
छविहबंधगस्सणं भंते ! सरागछउमत्थस्स कति परीसहा पन्नत्ता?, गोयमा! चोद्दस परीसहा पन्नत्ता बारसपुण वेदेइ, जंसमयंसीयपरीसहं वेदेइणतंसमयं उसिणपरीसहं वेदेइजं समयं उसिणपरीसहं वेदेइ नो तं समयं सीयपरीसहं वेदेइ, जं समयं चरियापरीसहं वेदेति नो तं समयं सेनापरीसहं वेदेइ जं समयं सेज्जापरीसहं वेदेति नो तं समयं चरियापरीसहं वेदेइ ।
एगविहबंधगस्सणंभंते! वीयराछउमत्थस्स कति परीसहा पन्नता?, गोयमा! एवं चेव जहेव छव्विहबंधगस्स णं।
___ एगविहबंधगस्स णं भंते ! सजोगिभवत्थकेवलिस कति परिसहा पन्नता ?, गोयमा! एक्कारस परीसहा पन्नत्ता, नवपुण वेदेइ, सेसंजहा छविहबंधगस्स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org