SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २१४ जीवाभिगमादवसेया इति ॥ भगवती अङ्गसूत्रं ३/-/१०/२०६ शतकं - ३ उद्देशकः- १० समाप्तः शतकं - ३ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवती अङ्गसूत्रे तृतीयं शतकस्य टीका परिसमाप्ता । शतकं ४ वृ. तृतीयशते प्रायेण देवाधिकार उक्तोऽतस्तदधिकारवदेव चतुर्थः शतं, तस्य पुनरुद्देशकार्थाधिकारसङ्ग्रहाय गाथा मू. (२०७) चत्तारि वेमाणेहिं चत्तारि य होतिरायहाणीहिं । नेरइए लेस्साहि य दस उद्देसा चउत्थसए । -: शतकं - ४, उद्देशकाः १-२-३-४: मू. (२०८) रायगिहे नगरे जाव एवं वयासी-ईसाणस्स णं भंते ! देविंदस्स देवरन्नो कति लोगपाला पन्नत्ता ?, गोयमा ! चत्तारि लोगपाला पन्नत्ता, तंजहा- सोमे जमे वेसमणे वरुणे । एएसि णं भंते! लोगपालाणं कति विमाणा पन्नत्ता ?, गोयमा ! चत्तारि विमाणा पन्नत्ता, तंजहा-सुमणे सव्वओभद्दे वग्गू सुवग्गू । कहि णं भंते ! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारन्नो सुमणो नामं महाविमाणे पन्नत्ते ?, गोयमा ! जंबूद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए जाव ईसाणे णामं कप्पे पन्नत्ते, तत्थ णं जाव पंचवडेंसया पन्नत्ता, तंजहा - अंकवडेंसए फलिहवडिंसए रयणवडेंसए जायरूववडिंसए मज्झेय तत्थ ईसाणवडेंसए, तस्स णंईसाणवडेंसयस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेज्जाई जोयणसहस्साइं वीतिवतित्ता एत्थ णं ईसाणस्स ३ सोमस्स २ सुमणे नामं महाविमाणे पन्नत्ते अद्धतेरसजोयण जहा सक्करस वत्तव्वया ततियसए तहा ईसाणस्सवि जाव अच्चनिया समत्ता । चउण्हवि लोगपालाणं विमाणे २ उद्देसओ, चउसु विमाणेसु चत्तारि उद्देसा अपरिसेला, नवरं ठितिए नाणत्तं । मू. (२०९) 'आदिदुय तिभागूणा पलिया धणयस्स होति दो चेव । दो सतिभागा वरुणे पलियमहावच्चदेवाणं ।।' बृ. चत्तारीत्यादि व्यक्तार्था 'अञ्च्चनिय'त्ति सिद्धायतने जिनप्रतिमाद्यर्चनमभिनवोत्पन्नस्य सोमाख्यलोकपालस्येति ॥ शतकं - ४ उद्देशकाः-१,२,३,४ समाप्ताः -: शतकं - ४ उद्देशकाः-५, ६,७,८: मू. (२१०) रायहानिसुवि चत्तारि उद्देसा भानियव्वा जाव एवमहिड्डीए जाव वरुणे महाराया वृ. 'रायहाणीसु चत्तारि उद्देसया भानियव्वा' ते चैवम् 'कहिं णं भंते! ईसाणस्स देविंदस्स For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy