________________
२१३
शतकं-३, वर्गः-, उद्देशकः-९ यन्नवमोद्देशकमाह
मू. (२०५) रायगिहे जाव एवं वदासी-कतिविहे णं भंते! इंदियविसए पन्नत्ते?, गोयमा पंचविहे इंदियविसए पन्नत्ते, तं०-सोतिदियविसएजीवाभिगमेजोतिसियउद्देसो नेयव्वोअपरिसेसो
वृ. 'रायगिहे' इत्यादि, जीवाभिगमे जोइसियउद्देसओ नेयव्वोत्ति, सचायम्-‘सोइंदियविसए जाव फासिंदियविसए । सोइंदियविसए णं भंते ! पोग्गलपरिणामे कतिविहे पन्नत्ते?, गोयमा! दुविहे पन्नत्ते, तंजहा-सुब्मिसद्दपरिणामे य दुब्मिसद्दपरिणामेय' शुभाशुभशब्दपरिणाम इत्यर्थः । चक्खिदियविसए पुच्छा, गोयमा! दुविहे पन्नत्ते, तंजहा-सुरूवपरिणामे यदुरूवपरिणामे य, घाणिंदियविसएपुच्छा गोयमा ! दुविहे पन्नत्ते, तंजहा-सुब्भिगंधपरिणामेय दुब्मिगंधपरिणामेय, एवं जिभिदियविसए सुरसपरिणामे य दुरसपरिणामे य, फासिंदियविसए सुहफासपरिणामे य दुहफासपरिणामे य' इत्यादि, वाचनान्तरे च 'इंदियविसए उच्चावयसुब्मिणो'त्ति दृश्यते तत्रेन्द्रियविषयं सूत्रं दर्शितमेव, उच्चावयसूत्रं त्वेवम्।
__ “से नूनं भंते ! उच्चावएहिं सद्दपरिमामेहिं परिणममाणा पोग्गला परिणमंतीति वत्तव्वं सिया?,हंता, गोयमा!' इत्यादि, 'सुब्भिणो'त्ति, इदं सूत्रंपुनरेवम्-‘से नूनंभंते! सुब्भिसद्दपोग्गला दुब्भिसद्दत्ताए परिणमंति? हंता गोयमा !' इत्यादीति॥
शतकं-३ उद्देशकः-९ समाप्तः
-शतकं-३ उद्देशकः-१०:मू. (२०६) रायगिहे जाव एवं वयासी-चमरस्स णं भंते ! असुरिंदस्स असुररन्नो कति परिसाओ पन्नत्ताओ?, गोयमा ! तओ परिसाओ पन्नत्ताओ, तंजहा-समिता चंडा जाया, एवं जहानुपुवीए जावऽचुओ कप्पो, सेवं भंते २ ॥
वृ. प्रागिन्द्रियाण्युक्तानि, तद्वन्तश्च देवा इत देववक्तव्यताप्रतिबद्धो दशम उद्देशकः, स चसुगमएव, नवरं समिय'त्ति समिकाउत्तमत्वेन स्थिरप्रकृतितयासमवती स्वप्रभोर्वाकोपौत्सुक्यादिभावान् शमयत्युपादेयवचनतयेति शमिका शमिता वा-अनुद्धता, 'चंड'त्ति तथाविधमहत्त्वाभावेनेषत्कोपादिभावाच्चण्डा, 'जाय'त्ति प्रकृतिमहत्त्ववर्जितत्वेनास्थानकोपादीनां जातत्वाज्जाता, एषाचक्रमेणाभ्यन्तरामध्यमा बाह्या चेति, तत्राभ्यन्तरा समुत्पन्नप्रयोजनेनप्रभुणा गौरवार्हत्वादाकारितैव पार्वेसमागच्छतितांचासौअर्थःपदंपृच्छति, मध्यमातूभयथाऽप्यागच्छति अल्पतरगौरवविषयत्वात्।
अभ्यन्तरया चादिष्टमर्थःपदं तया सह प्रबन्धाति-ग्रन्थिबन्धं करोतीत्यर्थः, बाह्या त्वनाकारितैवागच्छति अल्पतमगौरवविषयत्वात्, तस्याश्चार्थःपदंवर्णयत्येव, तत्राद्यायांचतुर्विंशतिर्देवानांसहस्राणिद्वितीयायामष्टाविंशति तृतीयायांद्वात्रिंशदिति, तथा देवीशतानिक्रमेणाध्युष्टानि त्रीनि साढे च द्वे इति, तथा तद्देवानामायुः क्रमेणार्द्धतृतीयानि पल्योपमानि द्वे सार्द्ध चेति देवीनां तु सार्द्धमेकं तदर्द्ध चेति । एवं बलेरपि नवरं देवप्रमाणं तदेव चतुश्चतुःसहस्रहीनं, देवीमानं तु शतेनशतेनाधिकमिति, आयुर्मानमपितदेव नवरं पल्योपमाधिकमिति, एवमच्युतान्तानामिन्द्राणां प्रत्येकंतिः पर्षदोभवन्ति, नामतोदेवादिप्रमाणतः स्थितिमानतश्च क्वचित्किञ्चद्भेदेनभेदवत्यस्ताश्च Jain Education International
www.jainelibrary.org
For Private & Personal Use Only