SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३८९ ॥२॥ शतकं-८, वर्गः-, उद्देशकः-३ ॥१॥ ताले तमाले तक्कलि तेतलि साले यसालकल्लाणे । सरले जायइ केयइ कंदलि तह चम्मरुक्खे य॥ भुयरुक्खे हिंगुरुक्खे लवंगरुक्खे य होइ बोद्धव्वे । पूयफली खजूरी बोद्धव्वा नालिएरीय ॥ 'जे यावन्ने तहप्पगारे'ति ये चाप्यन्ये तथाप्रकारा वृक्षविशेषास्ते सङ्ख्यातजीविका इति प्रक्रमः । 'एगट्ठिया य'त्ति एकमस्थिकं-फलमध्ये बीजं येषां ते एकास्थिकाः 'बहुबीयगा य'त्ति बहूनि बीजानि फलमध्ये येषां ते बहुबीजकाः-अनेकास्थिकाः 'जहा पन्नवणापए'त्ति यथा प्रज्ञापनाख्ये प्रज्ञापनाप्रथमपदे तथाऽत्रेदं सूत्रमध्येयं, तच्चैवं॥१॥ “निबंबजंबुकोसंबसालअंकोल्लपीलुसल्लूया। सल्लइमोयइमालुय बउलपलासे करंजे य ।।" इत्यादि । -तथा “से किं तं बहुबीयगा?, बहुबीयगा अनेगविहा पन्नत्ता, तंजहा॥१॥ अत्थियतेंदुकविढे अंबाडमगाउलुंगबिल्ले य। आमलगफणसदाडिम आसोढे उंबरवडे य॥" इत्यादि । अन्तिमंपुनरिदंसूत्रमत्र-“एएसिंमूलिवाअसंखेज्जजीवियाकंदाविखंधावितयाविसालावि पवालावि, पत्ता पत्तेयजीविया पुप्फा अनेगजीविया फला बहुबीयग"त्ति, एतदन्तंचेदं वाच्यमिति दर्शयन्नाह-'जावे त्यादि । अथ जीवाधिकारादिदमाह मू. (३९८) अह भंते ! कुम्मे कुम्मावलिया गोहे गोहावलिया गोणे गोणावलिया मणुस्से मणुस्सावलिया महिसे महिसावलिया एएसिणं दुहा वा तिहा वा संखेजहावि छिन्नाणं जे अंतरा तेविणं तेहिं जीवपएसेहिं फुडा?, हंता फुडा। पुरिसे णं भंते ! (जं अंतरं) ते अंतरे हत्थेण वा पादेण वा अंगुलियाए वा सलागाए वा कट्टेण वा कलिंचेण वा आमुसमाणे वा संमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं सत्थजाएणं आच्छिदमाणे वा विञ्छिदमाणे वा अगनिकाएणं वा समोडहमाणे तेसिं जीवपएसाणं किंचि आबाहं वा विबाहं वा उप्पायइ छविच्छेदं वा करेइ ?, नो तिणढे समढे, नो खलु तत्थ सत्थं संकमइ॥ वृ. 'अहे त्यादि, कुम्मे त्ति कूर्म कच्छपः कुम्मावलिय'त्ति कूर्मावलिका' कच्छपपङ्क्तिः 'गोहे'त्ति गोधा सरीसृपविशेषः जंअंतर'न्ति यान्यन्तरालनि 'तेअंतरे'त्ति तान्यन्तरानि कलिचेण वत्तिक्षुद्रकाष्ठरूपेण 'आमुसमाणेव'त्तिआमृशन्ईषत्स्पृशन्नित्यर्थः ‘संमुसमाणेय'त्ति संमृशन् सामस्त्येन स्पृशन्नित्यर्थः 'आलिहमाणे वत्ति आलिखन् ईषत् सकृद्वाऽऽकर्षन् 'विलिहमाणे वत्ति विलिखन् नितरामनेकशो वा कर्षन् । __आच्छिंदमाणे वत्ति ईषत् सकृद्वा छिन्दन् 'विच्छिदमाणे वत्ति नितरामसकृद्वा छिन्दन् 'समोडहमाणे'त्ति समुपदहन् ‘आबाहं वत्ति ईषद्बाधां ‘वाबाहं वत्ति व्याबाधां-प्रकृष्टपीडाम् । कूर्मादिजीवाधिकारात्तदुत्पत्तिक्षेत्रस्य रत्नप्रभादेश्चरमाचरमविभागदर्शनायाह-- मू. (३९९) कति णं भंते ! पुढवी ओ पन्नत्ताओ?, गोयमा! अट्ठपुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव अहे सत्तमा पुढवि ईसिपब्भारा । इमा णं भंते ! रयणप्पभापुढवी किं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy