________________
४४०
भगवतीअङ्गसूत्रं ८/-/९/४२८
गसरीरस्स सव्वबंधेणं भनियंतहा देसबंधेणवि भानियव्वंजाव कम्मगस्स।
जस्स णं भंते ! तेयासरीरस्स देसबंधे से णं भंते ! ओरालियसरीरस्स किं बंधइ अबंधए गोयमा ! बंधए वा अबंधए वा, जइ बंधए किं देसबंधए सव्वबंधए?, गोयमा! देसबंधए वा सव्वबंधए वा, वेउब्वियसरीरस्स किं बंधए अबंधए? एवं चेव, एवं आहारगसरीरस्सवि, कम्मगसरीरस्स किं बंधए अबंधए ?, गोयमा ! बंधए नो अबंधए, जइ बंधए किं देसबंधए सव्वबंधए?, गोयमा! देसबंधए नो सव्वबंधए।
___जस्स णं भंते ! कम्मगसरीरस्स देसबंधे से णं भंते ! ओरालियसरीरस्स जहा तेयगस्स वत्तव्वया भनिया तहा कम्मगस्सविभानियव्वाजावतेयासरीरस्स जावदेसबंधए नो सव्वबंधए
वृ. 'जस्से' त्यादि, नोबंधएत्ति, नोकसमये औदारिकवैक्रियबोर्बन्धो विद्यतइतिकृत्वा नो बन्धक इति । एवमाहारकस्यापि । तैजसस्य पुनः सदैवाविरहितत्वाद्वन्धको देशबन्धकेन, सर्वबन्थस्तु नास्त्येवतस्येति।एवं कार्मणशरीरस्यापि वाच्यमिति । एवमौदारिकसर्वबन्धमाश्रित्य शेषाणां बन्धचिन्तार्थः अनन्तरं दण्डक उक्तोऽथौदारिकस्यैव देशबन्धकमाश्रित्यान्यमाह
'जस्सण मित्यादि, अथ वैक्रियस्य सर्ववन्धमाश्रित्य शेषाणांबन्धचिन्तार्थोऽन्यो दण्डकः, तत्रच 'तेयगस्स कम्मगस्सजहेवे'त्यादि, यथौदारिकशरीरसर्वबन्धकस्यतैजसकार्मणयोर्देशबन्धकत्वमुक्तमेवं वैक्रियशरीरसर्वबन्धकस्यापि तयोर्देशन्धकत्वं वाच्यमिति भावः ।
वैक्रियदेशबन्धदण्डक आहारकस्य सर्वबन्धदण्डको देशबन्धदण्डकश्च सुगम एव । तैजसदेशबन्धकदण्डकेतु 'बंधए वा अबंधएव'त्ति तैजसदेशबन्धक औदारिकशरीरस्य बन्धको वा स्यादबन्धको वा, तत्र विग्रहे वर्तमानोऽबन्धकोऽविग्रहस्थः पुनर्बन्धकः स एवोत्पत्तिक्षेत्रप्राप्तिप्रथमसमयेसर्वबन्धक द्वितीयादौतुदेशबन्धक इति, एवंकार्मणशरीरदेशबन्धकदण्डकेऽपि वाच्यमिति।
अथौदारिकादिशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह
मू. (४२९) एएसिणंभंते! सव्वजीवाणंओरालियवेउब्वियआहारगतेयाकम्मासरीरगाणं देसबंधगाणं सव्वबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा आहारगसरीरस्स सव्वबंधगा १ तस्स चेव देसबंधगा संखेज्जगुणा २ वेउब्वियसरीरस्स सव्वबंधगा असंखेजगुणा ३ तस्स चेव देसबंधगा असंखेजगुणा ४ तेयाकम्मगाणं दुण्हवि तुल्ला अबंधगा अनंतगुणा ५।
-ओरालियसरीरस्स सव्वबंधगा अनंतगुणा ६ तस्स चेव अबंधगा विसेसाहिया ७ तस्स चेव देसबंधगा असंखेजगुणा ८ तेयाकम्मगाणं देसबंधगा विसेसाहिया ९ वेउव्वियसरीरस्स अबंधगा विसेसाहिया १० आहारगसरीरस्स अबंधगा विसेसाहिया ११। सेवं भंते ! २।
वृ. “एएसी'त्यादि, तत्र सर्वस्तोका आहारकशरीरस्य सर्वबन्धकाः यस्मात्ते चतुर्दशपूर्वधरास्तथाविघप्रयोजनवन्त एव भवन्ति, सर्वबन्धकालश्च समयमेवेति, तस्यैवच देशबन्धकाः सङ्खयेयगुणाः, देशबन्धकालस्य बहुत्वात्, वैक्रियशरीरस्य सर्वबन्धका असङ्घख्येगुणा-, तेषां तेभ्योऽ सङ्ख्यातगुणत्वात्, तस्यैवच देशबन्धका असङ्घययगुणाः, सर्वबन्धाद्धापेक्षयादेशबन्धाद्धाया असङ्ख्यातगुणत्वात्, अथवा सर्वबन्धकाः प्रतिपद्यमानकाः देशबन्धकास्तु पूर्वप्रतिपन्नाः, प्रतिपद्यमानकेभ्यश्च पूर्वप्रतिपन्नानां बहुत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org