________________
४३९
शतकं-८, वर्गः-, उद्देशकः-९ ययाए'त्ति भाषर्जुकतया भाषाऽऽर्जवेनेत्यर्थः ‘अविसंवायणाजोगेणं'ति विसंवादनं-अन्यथाप्रतिपन्नस्यान्यथाकरणं तद्रूपो योगो-व्यापारस्तेन वा योगः-सम्बन्धो विसंवादनयोग्सन्निषेधादविसंवादनयोगस्तेन, इह च कायर्जुकतादित्रयं वर्तमानकालाश्रयं, अविसंवादनयोगस्त्वतीतवानलक्षणकालद्वयाश्रय इति ।
'असुभनामकम्मे' त्यादि, इह चाशुभनाम नरकगत्यादिकम् ।
'कम्मासरीरप्पयगवंधे णं'मित्यादि, कार्मणशरीरप्रयोगबन्धप्रकरणं तैजसशरीरप्रयोगवन्धप्रकरणवत्नेयं, यस्तु विशेषोऽसावुच्यते-‘सव्वत्थोवा आउयस्स कम्मस्स देसबंधग'त्ति, सर्वस्तोकत्वमेषामायुर्वन्धद्धायाः स्तोकत्वादवन्ध्धायास्तु बहुगणत्वात्, तदवन्धकाः सङ्ख्यातगुणाः, नन्वसङ्ख्यातगुणास्तदवन्धकाः कस्मान्नोक्ताः? तदवन्धाद्धाया असङ्ख्यातजीविताना-श्रित्यासवयातगुणत्वात, उच्यते, इदमनन्तकायिकानाश्रित्य सूत्रं, तत्रचानन्तकायिकाः सङ्ख्यात-जीविता एव, ते चायुष्कस्याबन्धकास्तद्देशबन्धकेभ्यः सङ्ख्यातगुणा एव भवन्ति ।
यद्यबन्धकाः सिद्धादयस्तन्मध्ये क्षिप्यन्ते तथाऽपि तेभ्य- सङ्ख्यातगुणा एव ते, सिद्धाद्यवन्धकानामनन्तानामप्यननन्तकायिकायुर्वन्धकापेक्षयाऽनन्तभागत्वादिति ।
ननु यदायुषोऽवन्धकाः सन्तो बन्धका भवन्ति तदा कथं न सर्वबन्धसम्भवस्तेषाम् ?, उच्यते, न हि आयुःप्रकृतिरसती सतिर्निवध्यते औदारिकादिशरीरवदिति न सर्ववन्धसम्भव इति । प्रकारान्तरेणौदारिकादि चिन्तयन्नाह
मू. (४२८) जस्सणं भंते ! ओरालियसरीरस्स सव्वबंधे से णं भंते ! वेउब्वियसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, आहारगसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, तेयासरीरस्स किं बंधए अबंधए?, गोयमा ! बंधए नो अबंधए,
जइबंधइ किं देसबंधए सव्वबंधए?, गोयमा! देसबंधए नो सव्वबंधए, कम्मासरीरस्स किं बंधए अबंधए?, जहेव तेयगस्स जाव देसबंधए नो सव्वबंधए।
__जस्सणं भंते! ओरालियसररस्स देसबंधे से णं भंते! वेउब्वियसरीरस्स किंबंधए अबंधए गोयमा! नो बंधए अवंधए, एवं जहेव सव्वबंधेणं भनियंतहेव देसबंधणवि भानियबं जाव कम्मगस्सणं।
जस्स णं भंते ! वेउब्वियसरीरस्स सव्वबंधए से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, आहारगसरीरस्स एवंचेव, तेयगस्स कम्मगस्स यजहेव ओरालिएणं समं भनियंतहेव भानियव्वं जाव देसबंधए नो सव्वबंधए।
जस्स णं भंते ! वेउब्वियसरीरस्स देसबंधे से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, एवंजहा सव्वबंधेणं भनियंतहेव देसबंधेणविभानियव्वं जाव कम्मगस्स।
जस्स णं भंते ! आहारगसरीरस्स सव्वबंधे से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, एवं वेउव्वियस्सवि, तेयाकम्माणं जहेव ओरालिएणं समं भनियंतहेव भानियव्वं । जस्सणं भंते! आहारगसरीरस्स देसबंधे सेणं भंते! ओरालियसरीर० एवं जहाआहार
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org