SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ८५ शतकं-१, वर्गः-, उद्देशकः-५ चेति, वैमानिकसूत्राणिचैवमध्येयानि-'संखेज्जेसुणंभंते! वेमाणियावाससयसहस्सेसुएगमेगंसि वेमाणियावासंसि केवइया ठिइठाणा पन्नत्ता?' इत्येवमादीनि । शतकं-१ उद्देशकः-५ समाप्तः -शतकं-१ उद्देशकः-६:वृ.अथ षष्ठो व्याख्यायते, तस्य चायं सम्बन्धः-अनन्तरोद्देशकेऽन्तिमसूत्रेषु 'असंखेजेसु णंभंते! जाव जोतिसियवेमाणियावासेसु' तथा 'संखेज्जेसुणंभंते ! वेमाणियावाससयसहस्सेसु' इत्येतदघीतं, तेषु च ज्योतिष्कविमानावासाः प्रत्यक्षा एवेति तद्गतदर्शनं प्रतीत्य तथा 'जावंते' इति यदुक्तमादिगाथायां तच्च दर्शयितुमाह मू. (६९) जावइयाओयणंभंते! उवासंतराओ उदयंते सूरिए चक्खुप्फासंहव्वमागच्छति अत्थमंतेविय णं सूरिए तावतियाओ चेव उवासंतराओ चक्खुप्फासं हव्वमागच्छति?, हंता! गोयमा ! जावइयाओ णं उवासंरताओ उदयंते सूरिए चक्खुप्फासं हव्वमागच्छति अस्थमंतेवि सूरिए जाव हव्वमागच्छति । जावइयाणं भंते ! खित्तं उदयंते सूरिए आतावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ, अत्थमंतेवियणं सूरिए तावाइयं चेव खित्तं आयावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ ?, हंता गोयमा! जावतियण्णं खेत्तंजाव पभासेइ । तंभंते ! किं पुढे ओभासेइ अपुढे ओभासेइ ?, जाव छद्दिसिं ओभासेति, एवं उज्जोवेइ तवेइ पभसेइ जाव नियमा छद्दिसिं। से नूणं भंते! सव्वंति सव्वासंति फुसमाणकालसमयंसि जावतियं खेत्तं फुसइ तावतियं फुसमाणे पुढेत्ति वत्तव्वं सिया ?, हता! गोयमा! सव्वंति जाव वत्तव्वं सिया। तंभंते ! किं पुढे फुसइ अपुढे फुसइ ? जाव नियमा छद्दिसिं। वृ. 'जावइयाओं' इत्यादि, यत्परिमाणात् ‘उवासंतराओ'त्ति अवकाशान्तरात्' आकाशविशेषादवकाशरूपान्तरालाद्वा, यावत्यवकाशान्तरे स्थित इत्यर्थः ‘उदयंते'त्ति उदयन् उद्गच्छन् 'चक्खुप्फासंति, चक्षुषो-दृष्टेः स्पर्शइव स्पर्शोन तुस्पर्शएवचक्षुषोऽप्राप्तकारित्वादितिचक्षुस्पर्शस्तं 'हव्वं'ति शीघ्रं, स च किल सर्वाभ्यान्तरमण्डले सप्तचत्वारिंशति योजनानां सहस्रेषु द्वयोः शतयोस्त्रिषष्टौ (४७२६३) चसाधकायांवर्तमान उदयेदृश्यते, अस्तसमयेऽप्येवम्, एवंप्रतिमण्डलं दर्शने विशेषोऽस्ति,सचस्थानान्तरादवसेयः, 'सव्वओसमंत'त्ति 'सर्वतः' सर्वासुदिक्षु 'समन्तात्' विदिक्षु, एकार्थीवैतो, 'ओभासेई त्यादि स्थानान्तरादवसेयः, ‘सव्वओसमंत"त्ति सर्वतः' सर्वासु दिक्षु 'समन्तात्' विदिक्षु, एकार्थोवैतो, 'ओभासेई त्यादि 'अवभासयति'ईषप्रकाशयति यथा स्थूलतरमेववस्तु दृश्यते उदघोतयति' भृशंप्रकशयति यथास्थूलमेव दृश्यते 'तपति' उपनीशतीतं करोति यथा वा सूक्ष्म पिपीलिकादि दृश्यते तथा करोति 'प्रभासयत' अतितापयोगाद्विशेषतोऽपनीतशीतं विधत्ते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोतीति।। एतत्क्षेत्रमेवाश्रित्याह तंभंते'त्यादि तंभंते'त्ति-यत्क्षेत्रमवभासयति यदुद्योतयतितपति प्रभासयतिच तत्' क्षेत्रं किं भदन्त! स्पृष्टमवभासयतिअस्पृष्टमवभासयति?,इह यावत्करणादिदं दृश्यम्-‘गोयमा ! पुढे ओभासेइ नोअपुटुं, तं भंते ! ओगाढं ओभासेइ अनोगाढं ओभासेइ ?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy