SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ शतकं - ३, वर्ग:-, उद्देशकः - ७ दुक्कालाति वा अप्पग्घाति वा महग्घाति वा सुभिक्खाति वा दुभिक्खाति वा कयविक्कयाति वा सन्निहियाति वा संनिचयाति वा निहीति वा निहाणाति वा चिरपोरामाइं पहीणसामियाति वा पहीणसेउयाति वा (पहीणमग्गनि वा) पहीणगोत्तागाराइ वा उच्छिन्नसामियाति वा उच्छिन्नसेउयाति वा उच्छिन्नगोत्तागाराति वा सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु नगरनिद्धमणेसु वा सुसाणगिरिकंदरसंतिसेलोव - ट्ठाणभवणगिहेसु संनिक्खित्ताइं चिट्ठति । सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारन्नो नताइं अन्नायाइं अदिट्ठाई असुयाई अविन्नायाई तेसिं वा वेसमणकाइयाणं देवाणं, सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारन्नो इमे देवा अहावञ्च्चाभिन्नाया होत्था, तंजहा-पुन्नभद्दे मानिभद्दे सालिभद्दे सुमणभद्दे चक्के रक्खे पुन्नरक्खे सव्वाणे सव्वजसे सव्वकामे समिद्धे अमोहे असंगे, सक्कस्स णं देविंदस्स देवरन्नो वेसमणस्स महारन्नो दो पलिओवमानि ठिती पन्नत्ता, अहावच्चाभिन्नायाणं देवाणं एगं पलिओवमं ठिती पन्नत्ता, एमहिड्डीए जाव वेसमणे महाराया। सेवं भंते २ ॥ २११ वृ. 'वसुहाराइव' त्ति तीर्थः करजन्मादिष्वाकाशाद्रव्यवृष्टि 'हिरन्नवास 'त्ति हिरण्यं रूप्यं घटितसुवर्णमित्यन्ते, वर्षोऽल्पतरो वृष्टिस्तु महतीति वर्षवृष्टयोर्भेदः माल्यं तु ग्रथितपुष्पानि वर्णचन्दनं चूर्णो-गन्धद्रव्यसम्बन्धी गन्धाः- कोष्ठपुटपाकाः 'सुभिक्खाइ व 'त्ति सुकाले दुष्काले वा भिक्षुकाणां भिक्षासमृद्धयः दुर्भिक्षास्तूक्तविपरीताः 'संनिहि' (याइ) त्ति घृतगुडादिस्थापनानि 'संनिचय (याइ) त्ति धान्यसञ्चयाः 'निहीइ व' त्ति लक्षादिप्रमाणद्रव्यस्थापनानि 'निहाणाई व 'त्ति भूमिगतसहस्रादिसङ्ख्यद्रव्यस्य सञ्चयाः । किंविधान ? इत्याह- 'चिरपोराणाई' ति चिरप्रतिष्ठितत्वेन पुराणानि चिरपुराणानि अत एव 'पहीणसामियाई' ति स्वल्पीभूतस्वामिकानि 'पहीणसेउयाइं ति प्रहीणाः - अल्पीभूताः सेक्तारःसेचकः- धन प्रक्षेप्तारो येषां तानि तथा, प्रहीणमार्गानि वा, 'पहीणगोत्तागाराई 'ति प्रहीणं-विरलीभूतमानुषं गोत्रागारं तत्स्वामिगोत्रगृहं येषां तानि तथा - - 'उच्छिन्नसामियाई' ति निसत्ताकीभूतप्रभूनि 'नगरनिद्धमणेसु'त्ति 'नगरनिर्द्धमनेषु' नगरजलनिर्गमनेषु 'सुसाणगिरिकन्दरसंतिसेलोवट्ठाणभवणगिहेसु' त्ति गृहशब्दस्य प्रत्येकं सम्बन्धात् श्मशानगृहं- पितृवनगृहं गिरिगृहं-पर्वतोपरिगृहं कन्दरगृहं-गुहा शान्तिगृहं- शान्तिकर्मस्थानं शैलगृहंपर्वतमुत्कीर्य यत्कृतं उपस्थानगृहंआस्थानमण्डपो भवनगृहं-कुटुम्बिवसनगृहमिति । शतकं - ३ उद्देशकः-७ समाप्तः -: शतकं - ३ उद्देशकः-८: मू. (२०१) रायगिहे नगरे जाव पज्जुवासमाणे एवं वदासी - असुरुकुमाराणं भंते! देवाणं कति देवा आहेवच्चं जाव विहरंति ?, गोयमा ! दस देवा आहेवच्चं जाव विहरंति, तंजहा- चमरे असुरिंदे असुरराया सोमे जमे वरुणे वेसमणे बली वइरोयणिंदे वइरोयणराया सोमे जमे वरुणे वेसमणे । नागकुमाराणं भंते! पुच्छा, गोयमा ! दस देवा आहेवच्चं जाव विहरंति, तंजहा-धरणे नागकुमारिदै नागकुमारराया कालवाले कोलवाले सेलवाले संखवाले भूयानंदे नागकुमारिंदै नागकुमारराया कालवाले कोलवाले संखवाले सेलवाले, जहा नागकुमारिंदाणं एयाए वत्तव्वयाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy