________________
२१०
भगवतीअङ्गसूत्रं ३/-/७/१९९
मू. (१९९) कहि णं भंते ! सक्कस्स देविंदस्स देवरन्नो वरुणस्स महारनी सयंजले नामं महाविमाणे.पन्नत्ते?, गोयमा! तस्सणं सोहम्मवडिंसयस्स महाविमाणस्स पच्चत्थिमेणं सोहम्मे कप्पे असंखेज्जाइंजहा सोमस्स तहा विमाणरायहाणीओ भानियव्वा जाव पासायवडिंसया नवरं नामणाणत्तं । सक्कस्सणं वरुणस्स महारन्नो इमे देवा आणा० जाव चिट्ठति, तं०-वरुणकाइयाति वावरुणदेवयकाइयाइवानागकुमारा नागकुमारीओउदहिकुमारा उदहिकुमारीओथनियकुमारा थनियकुमारीओ जे यावन्ने तहप्पगारा सव्वे ते तब्भत्तिया जाव चिट्ठति।।
जंबूद्दीवे २ मंदरस्स पव्वयस्सदाहिणेणंजाइंइमाइंसमुप्पजंति, तंजहा-अतिवासातिवा मंदवासाति वासुवुठ्ठीति वा दुव्बुट्ठीति वा उदभ्येयाति वा उदप्पीलाइ वा उदवाहाति वा पव्वाहाति वा गामवाहाति वा जाव सन्निवेसवाहाति वा पाणक्खया जाव तेसिंवा वरुणकाइयाणं देवाणं सक्कस्स णं देविंदस्स देवरन्नो वरुणस्स महारन्नो जाव अहावच्चा भिन्नाया होत्था, तंजहा-कक्कोडए कद्दमए अंजणे संखवालए पुंडे पलासे मोएजए दहिमुहे अयंपुले कायरिए।
सक्कस्स देविंदस्स देवरन्नो वरुणस्स महारन्नो देसूणाई दो पलिओवमाइं ठिती पन्नत्ता, अहावच्चाभिन्नायाणं देवाणं एगंपलिओवमंठिती प० एवंमहिड्डीए जाव वरुणे महाराया ३।
वृ. 'अतिवास'त्ति अतिशयवर्षा वेगवद्वर्षणानीत्यर्थः, 'मन्दवास'त्ति शनैर्वर्षणानि 'सुवुट्टित्तिधान्यादिनिष्पत्तिहेतुः 'दुव्बुट्टित्तिधान्याद्यनिष्पत्तिहेतुः ‘उदब्भेय'त्ति उदकोद्भेदाः गिरितटादिभ्यो जलोद्भवाः ‘उदप्पील'त्ति उदकोत्पीलाः-तडागादिषु जलसमूहाः ‘उदवाह'त्ति अपकृष्टान्यल्पान्युदकवहनानि, तान्येव प्रकर्षवन्तिप्रवाहाः, इह प्राणक्षयादयो जलकृता द्रष्टव्याः
'कक्कोडए'त्तिकर्कोटकाभिधानोऽनुवेलन्धरनागराजावासभूतः पर्वतोलवणसमुद्रेऐशान्यां दिश्यस्ति तन्निवासी नागराजः कर्कोटकः, 'कद्दमए'त्ति आग्नेय्यां तथैव विद्युप्रभपर्वतस्तत्र कर्दमको नाम नागराजः 'अंजणे'त्ति वेलम्बाभिधानवायुकुमारराजस्यलोकपालोऽअनाभिधानः 'संखवालए'त्ति धरणाभिधाननागराजस्य लोकपालः शङ्खपालक नाम ।
शेषास्तु पुण्ड्रादयोऽप्रतीता इति॥
मू. (२००) कहि णं भंते ! सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारन्नो वग्गूनामं महाविमाणे पन्नते?, गोयमा! तस्सणं सोहम्मवडिंसयस्स महाविमाणस्स उत्तरेणंजहासोमस्स विमाणरायहानिवत्तव्वया तहा नेयव्वा जाव पासायवडिंसया।।
सक्कस्स णं देविंदस्स देवरन्नो वेसमणस्स महारन्नो इमे देवा आणाउववायवयणनिदेसे चिट्ठति, तंजहा-वेसमणकाइयाति वा वेसमणदेवकाइयाति वा सुवन्नकुमारा सुवन्नकुमारीओ दीवकुमारा दीवकुमारीओ दिसाकुमारा दिसाकुमारीओ वाणमंतरा वाणमंतरीओ जे यावन्ने तहप्पगारा सव्वे ते तब्भत्तिया जाव चिट्ठति ।
जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाई इमाइं समुप्पजंति, तंजहा-अयागराइ वा तउयागराइ वा तंबयागराइ वा एवं सीसागराइ वा हिरन्न० सुवन्न० रयण० वयरागराइ वा वसुहाराति वा हिरनवासाति वा सुवनवासाति वा रयण० वइर० आभरण० पत्त० पुप्फ० फल०बीय० मल्ल०वन्न० चुन्न० गंध० वत्थवासाइ वा हिरनवुट्ठीइ वा सु०र०व० आ०प० पु०फ० बी०व० चुन्न० गंधवुट्ठी वत्थवुट्ठीति वा भायणवुट्ठीति वा खीरवुट्ठीति वा सुयालाति वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org