SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ शतकं-९, वर्गः-, उद्देशकः-३२ ४८७ पुच्छा जाव उववजंति, से केणडेणं भंते ! एवं वुच्चइ जाव उववजंति ?, गंगेया ! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए सुभासुभाणं कम्माणं उदएणंसुभासुभाणं कम्माणं विवागेणं सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविकाइया जाव उववजंति नो असयं पुढविकाइया जाव उववजंति, से तेणटेणं जाव उववजंति । एवंजाव मणुस्सा, वाणमंतरजोइसिया वेमाणिया जहा असुरकुमारा, से तेणटेणं गंगेया एवं वुच्चइ सयं वैमाणिया जाव उववजंति नो असयं जाव उववजंति । वृ. 'संतरं भंते !' इत्यादि, अथ नारकादीनामुत्पादातेः सान्तरादित्वं प्रवेशनकात्पूर्व निरूपितमेवेतिकिं पुनस्तनिरूप्यते? इति, अत्रोच्यते,पूर्वनारकादीनांप्रत्येकमुत्पादस्यसान्तरत्वादि निरूपितं, तथैवोद्वर्त्तनायाः, इह तु पुनारकादिसर्वजीवभेदानां समुदायतः समुदितयोरेव चोत्पादोद्वर्तनयोस्तन्निरूप्यत इति।।अथनारकादीनामेव प्रकारान्तरेणोत्पादोद्वर्त्तने निरपयन्नाह ____ 'सओभंते' ! इत्यादि, तत्रच 'सओनेरइयाउववजंति'त्ति “सन्तः' विद्यमानाद्रव्यार्थःतया, नहि सर्वथैवासत् किञ्चिदुत्पद्यतेस असत्त्वादेव खरविषाणवत्, सत्त्वं च तेषां जीवद्रव्यापेक्षया नारकपर्यायापेक्षयावा, तथाहि-भाविनारकपर्यायापेक्षया द्रव्यतो नारकाः सन्तोनारका उत्पद्यन्ते, नारकायुष्कोदयाद्वाभावनारका एव नारकत्वेनोत्पद्यन्तइति।अथवा 'सओ'त्तिविभक्तिपरिणामात् सत्सुप्रागुत्पन्नेष्वन्येसमुत्पद्यन्तेनासत्सु, लोकस्य शाश्वतत्वेन नारकादीनां सर्वदैव सद्भावादिति। ___ 'सेनूनं भंते! गंगेया'इत्यादि, अनेन च तत्सिद्धान्तेनैव स्वमतं पोषितं, यतः पार्वेनार्हता शाश्वतो लोक उक्तोऽतो लोकस्य शाश्वतत्वात्सन्त एव सत्स्वेव वा नरकादय उत्पद्यन्ते च्यवन्ते चेति साध्वेवोच्यत इति। ___अथ गाङ्गेयो भगवतोऽतिशायिनी ज्ञानसम्पदं सम्भावयन् विकल्पयन्नाह-‘सयं भंते !' इत्यादि, स्वयमात्मना लिङ्गानपेक्षमित्यर्थः ‘एवं'ति वक्ष्यमाणप्रकारं वस्तु ‘असयं'ति अस्वयं परतोलिङ्गत इत्यर्थः, तथा असोच्च'त्ति अश्रुत्वाऽऽगमानपेक्षम् एतेवं'तिएतदेवमित्यर्थः 'सोच'त्ति पुरुषान्तरवचनं श्रुत्वाऽऽगमतइत्यर्थः ‘सयंएतेवं जाणामित्तिस्वयमेतदेवंजानामि, परमार्थिःकप्रत्यक्षसाक्षात्कृतसमस्तवस्तुस्तोमस्वभावत्वान्मम ‘सयं नेरइया नेरइएसु उववजंति'त्ति स्वयमेव नारका उत्पद्यन्ते नास्वयं-नेश्वरपारतन्त्र्यादेः, यथा कैश्चिदुच्यते॥१॥ “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वगंवा श्वभ्रमेव वा ॥" इति ईश्वरस्य हि कालादिकारणकलापव्यतिरिक्तस्य युक्तिभिर्विचार्यमाणस्याघटनादिति, 'कम्मोदएणं ति कर्मणामुदितत्वेन, न च कर्मोदयमात्रेण नारकेषूत्पद्यन्ते, केवलिनामपि तस्य भावाद्, अत आह–'कम्मगुरुयत्ताए'त्ति कर्मणांगुरुकता कर्मगुरुकता तया ‘कम्मभारियत्ताए'त्ति भारोऽस्ति येषां तानि भारिकाणि तद्भावो भारिकता कर्मणां भारिकता कर्मभारिकता तया चेत्यर्थः, तथा महदपि किञ्चिदल्पभारं दृष्टं तथाविधभारमपिच किञ्चिदमहदित्यत आह-'कम्मगुरुसंभारियत्ताए'त्तिगुरोः सम्भारिकस्य चभावो गुरुसम्भारिता, गुरुता सम्भारिकताचेत्यर्थः, कर्मणां गुसम्भारिकता कर्मगुरुसम्भारिकतातया, अतिप्रकर्षावस्थयेत्यर्थः, एतच्चत्रयंशुभकम्मपिक्षयाऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy