SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४९९ शतकं-९, वर्गः-, उद्देशकः-३३ खत्तियकुमारं अम्मापियरो एवं वयासी-इमाओयते जाया! विपुलकुलबालियाओ सरित्तयाओ सरिव्वयाओ सरिसलावन्नरूवजोव्वणगुणोववेयाओ सरिरसएहिंतोअकुलेहितोआणियल्लियाओ कलाकुसलसव्वकाललालियसुहोचियाओ मद्दवगुणजुत्तनिउणविणओवयारपंडियवियक्खणाओ मंजुलमियमहुरभणियविहसियविप्पेक्खियगतिविसालचिट्ठियविसारदाओ अविकलकुलसीलसालिणीओ विसुद्धकुलवंससंताणतंतुवद्धणप्पग(ब्भु) ब्भवप्पभाविणीओमणाणुकूलहियइच्छियाओ अट्ठ तुज्झ गुणवल्लहाओ उत्तमाओ निच्चं भावाणुत्तरसव्वंगसुंदरीओ भारियाओ। -तंभुंजाहि ताव जाया! एताहिं सद्धिं विउले माणुस्सए कामभोगे, तओ पच्छा भुत्तभोगी विसयविगयवोच्छिन्नकोउहल्ले अम्हेहिं कालगएहिंजावपव्वइहिसि।तएणंसेजमालीखत्तियकुमारे अम्मापियरो एवं वयासी तहाविणं तं अम्म! ताओ ! जन्नं तुझे मम एवं वयह इमाओते जाया विपुलकुलजावपव्वइहिसि, एवं खलु अम्म ! ताओ ! माणुस्सयकामभोगा असुई असासया वंतासवा पित्तासवा खेलासवासुक्कासवासोणियासवा उच्चारपासवणखेलसिंघाणगवंतपित्तपूयसुक्कसोणियसमुभवा अमणुन्नदुरूवमुत्तपूइयपुरीसपुन्ना मयगंधुस्सासअसुभनिस्सासाउव्वेयणगाबीभत्था अप्पकालिया लहूसगा कलमलाहिया शदुकखबहुजणसाहारणा परिकिलेसकिच्छदुक्खसज्झा अबुहजननिसेविया सदा साहुगरणिज्जा अनंतसंसारवद्धणा कडुगफलविवागा चुडलिव्व अमुच्चमा णदुक्खाणुबंधिणो सिद्धिगमणविग्घा, से केस णं जाणति अम्मताओ ! के पुट्विं गमणयाए के पच्छ गमणयाए ?, तं इच्छामिणं अम्मताओ! जाव पव्वइत्तए। तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमे य ते जाया ! अजयपज्जयपिउपज्जयागए बहु हिरन्ने य सुवन्ने य कसे यदूसे यविउलघणकणगजावसंतसार-सावएजे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामंदाउं पकामं भोत्तुंपकामं परिभाएउंतं अनुहोहि ताव जाया ! विउलेमाणुस्सए इड्डिसक्कारसमुदए, तओ पच्छा हूयकल्लाणे वड्डियकुलतंतु जाव पव्वइहिसि । तएणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी तहाविणं तं अम्मताओ! जन्नं तुझे ममं एवे वदह-इमंचते जाया! अजगपञ्जगजावपव्वइहिसि, एवं खलु अम्मताओ ! हिरन्ने य सुवन्ने य जाव सावएज्जे अग्गिसाहिए चोरसाहिए रायसाहिए मच्चुसाहिए दाइयसाहिए अग्गिसामन्ने जाव दाइयसामने अघुवे अनितिए असासए पुब्बिं वा पच्छा वा अवस्सविप्पजहियव्वे भविस्सइ, से केस णंजाणइ तं चेव जाव पव्वइत्तए। तएणं तंजमालिं खत्तियकुमारं अम्मताओ जाहे नो संचाएन्ति विसयानुलोमाहिं बहूहिं आघवमाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहिय आघवेत्तए वा पन्नवेत्तए वा सन्नवेत्तए वा विनवेत्तएवा ताहेविसयपडिकूलाहिं संजमभयुव्वेयणकराहिं पन्नवणाहिं पनवेमाणा एवंवयासी एवंखलुजाया! निग्गंथे पावयणे सच्चे अनुत्तरे केवलेजहाआवस्सएजावसव्वदुक्खाणमंतं करेंति अहीव एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया जवा चावेयव्वा वालुयाकवले इव निस्साए गंगा वा महानदी पडिसोयगमणयाए महासमुद्दे वा भुयाहिं दुत्तरो तिक्खं कमियव्वं गरुयंलंबेयव्वंअसिधारगंवतंचरियव्वं, नोखलु कप्पइजाया! समणाणंनिग्गंथाणंअहाकम्मिएत्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy