SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ५०० भगवतीअङ्गसूत्रं ९/-/३३/४६४ वा उद्देसएइ वा मिस्सजाएइ वा अझोयरएइ वा पूइवइ वा कीएइ वा पामिच्चेइ वा अच्छेन्जेइ वा अनि सट्टेइ वा अभिहडेइ वा कंतारभत्तेइ वा दुभिक्खभत्तेइ वा गिलाणभत्तेइ वा वदलियाभत्तेइ वा पाहुणगभत्तेइ वा सेज्जायरपिंडेइ वा रायपिंडेइ वामूलभोयणेइ वा कंदभोयणेइवा फलभोयणेइ वा बीयभोयणेइ वा हरियभोयणेइ वा भुत्तए वा पायए वा। तुमंचणंजाया! सुहसमुचिएनो चेवणंदुसमुचिते नालं सीयं नालं उण्हं नालंखुहा नालं पिपासा नालंचोरा नालं वाला नालंदंसा नालंमसया नालं वाइयपित्तियसेंभियसनिवाइए विविहे रोगायंके परीसहोवसग्गे उदिन्ने अहियासेत्तए, तं नो खलु जाया! अम्हे इच्छामो तुझं खणमवि विप्पओगंतं अच्छाहि ताव जाया! जाव तावअम्हे जीवामो, तओ पच्छा अम्हेहिंजाव पव्वइहिसि तएणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी तहाविणंतं अम्म! ताओ जन्नं तुझे ममं एवं वयह-एवं खलु जाया! निग्गंथे पावयणे सच्चे अनुत्तरे केवले तं चेव जाव पव्वइहिसि, एवं खलु अम्मताओ! निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगपरंमुहाणं विसयतिसियाणं दुरणुचरे पागयजणस्स, धीरस्स निच्छियस्स ववसियस्स नो खलु एत्थं किंचिवि दुक्कर करणयाए, तं इच्छामिणं अम्म! ताओ! तुज्झेहिं अब्भुणुनाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए। तएणंजमालिं खत्तियकुमारंअम्मापियरोजाहे नो संचाएंति विसयानुलोमाहि य विसयपडिकूलाहि य बहूहि य आघवणाहि य पन्नवणाहि य ४ आघवेत्तए वा जाव विनवेत्तए वा हे अकामए चेव जमालिस्स खत्तियकुमारस्स निखमणं अणुमन्नित्था ॥ वृ. 'सद्दहामि'त्ति श्रद्दधे सामान्यतः पत्तियामि'त्ति उपपत्तिभि प्रत्येमि प्रीतिविषयं वा करोमि रोएमि'त्ति चिकीर्षामि अब्भुट्टेमि'त्तिअभ्युत्तिष्ठामि एवमेयं ति उपलभ्यमानप्रकारवत् 'तहमेयंति आप्तवचनावगतपूर्वाभिमतप्रकारवत् ‘अवितहमेयंतिपूर्वमभिःमतप्रकारयुक्तमपि सदन्यदा विगताभिमतप्रकारमपि किञ्चित्स्यादतउच्यते-'अवितथमेतत् नकालान्तरेऽपि विगताभिमतप्रकारमिति। ___ 'अम्म! ताओ'त्तिहेअम्ब! हे मातरित्यर्थः हेतात! हे-पितरित्यर्थः 'निसंतेत्तिनिशमितः श्रुत इत्यर्थः 'इच्छिए'त्ति इष्ट : पडिच्छिए'त्तिपुनः पुनरिष्टः भावतो वा प्रतिपन्नः 'अभिरुइए'त्ति स्वादुभावमिवोपगतः 'धन्नेऽसि'त्ति धनं लब्धा 'असि' भवसि जाय'त्ति हे पुत्र! कृतलक्षणः।। 'अनिद्वं'ति आवाञ्छिताम् ‘अकंत'ति अकमनीयाम् ‘अप्पियंति अप्रीतिकरीम् 'अणुमन्नं तिन मनसा ज्ञायते सुन्दरतयेत्यमनोज्ञा ताम् ‘अमणामति न मनसा अम्यते-गम्यते पुनः पुनः संस्मरणेनेत्यमनोज्ञातां 'सेयागयरोमकूवपगलंतविलीणगत्ता' स्वेदानागतेन रोमकूपेभ्यः प्रगलन्ति-क्षरन्ति विलीनानि च-क्लिन्नानि गात्राणि यस्याः सा तथा 'सोगभरपवेवियंगमंगी' शोकभरेण प्रवेपितं-प्रकम्पितमङ्गमङ्गं यस्याः सा तथा 'नित्तेया' निर्वीर्या 'दीनविमणवयणा' दीनस्येव विमनस इव वदनं यस्याः सा तथा तक्खणओलुग्गदुव्बलसरीरलावन्नसुन्ननिच्छाय'त्ति तत्क्षणमेव-प्रव्रजामीतिवचनश्रवणक्षण एव अवरूग्णं-म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यंशून्, निश्छायानिष्प्रभा, ततः पदत्रयस्य कर्मधारयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy