SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५३० भगवतीअगसूत्रं १०/-/१/४७६ तच्चैवं-पंचविहे पन्नत्ते, तंजहा-एगिदियओरालियसरीरेजावपंचिंदियओरालियसरीरे' इत्यादि, पुस्तकान्तरे त्वस्य सङ्ग्रहगाथोपलभ्यते, सा चेयम्॥१॥ “कइसंठाणपमाणं पोग्गलचिणणा सरीरसंजोगो। दव्वपएसप्पबहुं सरीरओगाहणाए या " तत्र च कतीति कति शरीराणीति वाच्यं, तानि पुनरौदारिकादीनिपञ्च, तथा संठाणं'ति औदारिकादीनां संस्थानं वाच्यं, यथा नानासंस्थानमौदारिकं, तथा पमाणं'ति एषामेव प्रमाणं वाच्यं, यथा-औदारिकं जघन्यतोऽङ्गुलासङ्खयेयभागमात्रमुत्कृष्टतस्तुसातिरेकयोजनसहनमानं, तथैषामेव पुद्गलचयो वाच्यो, यथौदारिकस्य निव्यातिन षट्सु दिक्षु व्याघातं प्रतीत्य स्यात्रिदिशीत्यादि, तथैषामेव संयोगो वाच्यो। __ यथायस्यौदारिकशरीरंतस्य वैक्रियंस्यादस्तीत्यादि, तथैषामेव द्रव्यार्थःप्रदेशार्थःतयाऽल्पबहुत्वं वाच्यं, यथा 'सव्वत्थोवा आहारगसरीरा दव्वट्ठयाए'इत्यादि, तथैषामेवावगाहनाया अल्पबहुत्वं वाच्यं, यथा 'सव्वत्थोवा ओरालियसरीरस्स जहन्निया ओगाहणा'इत्यादि। शतकं-१० उद्देशकः-१ समाप्तः -शतकं-१० उद्देशकः-२:वृ.अनन्तरोद्देशकान्ते शरीराण्युक्तानि शरीरी च क्रियाकारी भवतीति क्रियाप्ररूपणाय द्वितीय उद्देशकः-, तस्य चेदमादिसूत्रम् मू. (७७) रायगिहे जाव एवं वयासी-संवुडस्स णं भंते ! अनगारस्स वीयीपंथे ठिच्चा पुरओरूवाइंनिज्झायमाणस्स मग्गओरूवाइंअवयक्खमाणस्स पासओ रूवाइंअवलोएमाणस्स उर्ल्डरूवाइंओलोएमाणस्स अहे रूवाइं आलोएमाणस्स तस्सणं भंते! किंईरियावहिया किरिया कञ्जइ संपराइया किरिया कज्जइ? ___ गोयमा! संवुडस्सणं अनगारस्स वीयीपंथे टिच्चाजावतस्सणं नो ईरियावहिया किरिया कञ्जइ संपराइया किरिया कञ्जइ, से केणटेणं भंते! एवं वुच्चइ संवड० जाव संपराइया किरिया कज्जइ ?, गोयमा ! जस्स णं कोहमाणमायालोभा एवं जहा सत्तमसए पढमोद्देसए जाव से णं उस्सुत्तमेव रीयति, से तेणटेणं जाव संपराइया किरिया कज्जइ। संवुडस्स णं भंते ! अनगारस्स अवीयीपंथे ठिचा पुरओ रूवाइं निन्झायमाणस्स जाव तस्सणं भंते! किं ईरियावहिया किरिया कज्जइ?, पुच्छा, गोयमा! संवुड० जाव तस्सणं ईरियावहिया किरिया कज्जइ नो संपराइया किरिया कज्जइ, से केणटेणं भंते! एवं वुच्चइ जहा सत्तमेसए पढमोद्देसए जाव से णं अहासुत्तमेव रीयति से तेणटेणंजाव नो संपराइया किरिया कज्जइ । वृ. 'रायगिहे'इत्यादि, तत्र 'संवुडस्स'त्ति संवृतस्य सामान्येन प्राणातिपाताद्याश्रवद्वारसंवतोपेतस्य वीईपंथे ठिच्चेति वीचिशब्दः सम्प्रयोगे, स च सम्प्रयोगोईयोर्भवति, ततश्चेह कषायाणां जीवस्य च सम्बन्धो वीचिशब्दवाच्यः ततश्च वीचिमतः कषायवतो मतुपप्रत्ययस्य षष्ठयाश्चलोपदर्शनात्, अथवा 'विचिपृथगभावे' इति वचनाद्विविच्य-पृथग्भूय यथाऽऽख्यातसंयमात कषायोदयमनपवार्येत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy