SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४८ भगवतीअङ्गसूत्रं २/-/५/१३३ मू. (१३३) तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउज्जामंधम्मपरिकहेंतिजहा केसिसामिस्स जाव समणोवासियत्ताए आणाए आराहगेभवति जाव धम्मो कहिओ। तएणं ते समणोवासया थेराणं भगवंताणं अंतिए धम्म सोच्चा निसम्म हट्ट तुट्ठजाव हयहिययातिक्खुत्तोआयाहिणप्पयाहिणंकरतिर जावतिविहाए पज्जुवासणाएपज्जुवसति २ एवं वदासी संजमेणंभंते! किंफले? तवेणंभंते ! किंफले?, तएणं ते थेरा भगवतो ते समणोवासए एवं वदासी-संजमे णं अज्जो ! अणण्हयफले तवे वोदाणफले, तए णं ते समणोवासया थेरे भगवंते एवं वदासी-जतिणं भंते! संजमे अणण्हयफले तवे वोदाणफले किंपत्तियंणंभंते! देवा देवलोएसु उववजंति ॥ तत्थ णं कालियपुत्ते नाम थेरे ते समणोवासए एवं वदासी-पुव्वतवेणं अजो! देवा देवलोएसुउववजंति, तत्थणं मेहिले नामंथेरेतेसमणोवासए एवं वदासी-पुव्वसंजमेणं अजो ! देवा देवलोएसु उववज्जंति । तत्थ णं आनंदरखिए नाम थेरे ते समणोवासए एवं वदासी-कम्मियाए अज्जो ! देवा देवलोएसु उववजंति, तत्थ णं कासवे नाम थेरे ते समणोवासए एवं वदासी-संगियाए अजो! देवा देवलोएसु उववजंति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोएसु उववजंति। सच्चेणं एसअढे नोचेवणं आयभाववत्तव्वयाए, तएणतेसमणोवासयाथेरेहिं भगवंतेहिं इमाई एयारूवाई वागरणाइं वागरिया समाणा हट्टतुट्ठा थेरे भगवंते वंदति नमसंति २ पसिणाई पुच्छंति २ अट्ठाई उवादियंति २ उट्ठाइ उद्धेति २ थेरे भगवंते तिक्खुत्तो वंदति नमसंति २ थेराणं भगवं० अंतियाओ पुप्फवतियाओ चेइयाओ पडिनिक्खमंति २ जामेव दिसि पाउन्भूया तामेव दिसिं पडिगया ।। तए णं ते थेरा अन्नया कयाइं तुंगियाओ पुप्फवतिचेइयाओ पडिनिगच्छइ २ बहिया जणवयविहारं विहरइ।। ___ वृ. 'महइमहालियाए'त्तिआलप्रत्ययस्य स्वार्थिकत्वान्महातिमहत्याः ‘अणण्हयफले त्ति नआश्रवःअनाश्रवः अनाश्रवो-नवकर्मानुपादानंफलमस्येत्यनाश्रवफलः संयमः 'वोदाणफले त्ति 'दाप्लवने' अथवा 'दैप्शोधने' इति वचनाद्व्यवदानं-पूर्वकृतमवनगहनस्य लवनंप्राककृतकर्मकचवरशोधनं वा फलं यस्य तद्वयवदानफलं तप इति । किंपत्तियंति कः प्रत्ययः-कारणं यत्र तत् किंप्रत्ययं ?, निष्कारणमेव देवा देवलोकेषूत्पद्यन्ते तपःसंयमयोरुक्तनीत्या तदकारणत्वादित्यभिप्रायः। _ 'पुव्वतवेणं'तिपूर्वतपः-सरागावस्थाभावितपस्या, वीतरागावस्थाऽपेक्षयसरागावस्थायाः पूर्वकालभावित्वात्, एवं संयमोऽपि अयथाख्यातचारित्रमित्यर्थः, ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्ति, रागांशस्य कर्मबन्धहेतुत्वात् । 'कम्मियाए'त्ति कर्म विद्यते यस्यासौ कर्मी तद्भावस्तत्ता तया कर्मितया, अन्ये त्वाहुः-कर्मणां विकारः कार्मिका तयाऽक्षीणेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः, 'संगियाए'त्तिसङ्गोयस्यास्तिससङ्गी तद्भावस्तत्ता तया, ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बन्धाति ततः सङ्गितया देवत्वावाप्तिरिति, आह च॥१॥ “पुव्वतवसंजमा होति रागिणो पच्छिमा अरागस्स। __रागो संगो वुत्तो संगा कम्मं भवो तेणं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy