SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ शतकं-८, वर्गः-, उद्देशकः-१० ४५१ सिय नो आवेढियपरिवेढिए, जइ आवेढियपरिवेढिए नियमा अनंतेहिं, एगमेगस्स णं भंते ! नेरइयस्स एगमेगेजीवपएसे नाणावरणिजस्स कम्मस्स केवइएहिं अविभागपलिच्छेदेहिं आवेढिए परिवेढिते?, गोयमा! नियमा अनंतेहिं, जहा नेरइयस्स एवंजाव वेमाणियस्स, नवरंमणूसस्स जहा जीवस्स। एगमेगस्सणंभंते! जीवस्स एगमेगे जीवपएसे दरिसणावरणिजस्स कम्मस्स केवतिएहिं एवंजहेव नाणावरणिजस्स तहेवदंडगो भाणियव्वो जाव वेमाणियस्स, एवं जाव अंतराइयस्स भाणियव्वं । नवरं वेयणिजस्स आउयस्स नामस्स गोयस्स एएसिं चउण्हवि कम्माणं मणूसस्स जहा नेरइयस्स तहा भाणियव्वं सेसंतंचेव । वृ. 'कइण'मित्यादि, ‘अविभागपलिच्छेद'त्ति परिच्छिद्यन्त इति परिच्छेदा-अंशास्तेच सविभागा अपि भवन्त्यतो विशेष्यन्ते अवभागाश्च ते परिच्छेदाश्चेत्यविभागपरिच्छेदाः, निरंशा अंशा इत्यर्थः, तेचज्ञानावरणीयस्य कर्मणोऽनन्ताः, कथं?, ज्ञानावरणीयं यावतो ज्ञानस्याविभागान्भेदान्आवृणोति तावन्त एव तस्याविभागपरिच्छेदाः, दलिकापेक्षया वाऽनन्ततत्पर-माणुरूपाः 'अविभागपलिच्छेदेहिंति तत्परमाणुभि 'आवेढिए परिवेढिए'त्ति आवेष्टितपरिवेष्टितोऽत्यन्तं परिवेष्टित इत्यर्थः आवेष्टय परिवेष्टित इति वा 'सिय नो आवेढियपरिवेढिए'त्ति केवलिनं प्रतीत्य तस्य क्षीणज्ञानावरणत्वेन तत्प्रदेशस्य ज्ञानावरणीयाविभागपलिच्छेदैरावेष्टनपरिवेष्टनाभावादिति। _ 'मणूसस्सजहा जीवस्स'त्ति सियआवेढियेत्यादिवाच्यमित्यर्थः, मनुष्यापेक्षयाऽऽवेष्टितपरिवेष्टितत्वस्य तदितरस्य चसम्भवात्। एवं दर्शनावरणीयमोहनीयान्तरायेष्वपि वाच्यं, वेदनीयायुष्कनामगोत्रेषु पुनर्जीवपद एव भजना वाच्या सिद्धापेक्षया, मनुष्यपदे तु नासौ, तत्र वेदनीयादीनां भावादित्येतदेवाह-'नवरं वेयणिज्जस्से'त्यादि । अथ ज्ञानावरणं शेषैः सह चिन्त्यते मू. (४३६) जस्सणं भंते ! नाणावरणिजं तस्स दरिसणावरणिजंजस्स दंसणावरणिज्जं तस्स नाणावरणिज्जं ?, गोयमा ! जस्स णं नाणावरणिजं तस्स दंसणावरणिजं नियमा अस्थि जस्सणंदरिसणावरणिजं तस्सवि नाणावरणिज्जं नियमा अत्थि। जस्स णं भंते ! नाणावरणिजं तस्स वेयणिजं जस्स वेयणिज्जं तस्स नाणावरणिलं ?, गोयमा! जस्स नाणावरणिजंतस्सवेयणिजं नियमाअस्थिजस्सपुणवेयणिजंतस्सनाणावरणिशं सिय अस्थि सिय नत्यि। जस्स णं भंते ! नाणावरणिजं तस्स मोहणिजं जस्स मोहणिज्जं तस्स नाणावरणिजं?, गोयमा! जस्स नाणावरणिजं तस्स मोहणिज्जं सिय अत्थि सिय नत्थि, जस्स पुण मोहणिज्जं तस्स नाणावरणिज्जं नियमा अत्यि। जसणंभंते!णाणावरणिजंतस्स आउयंएवंजहा वेयणिज्जेणसमंभणियंतहाआउएणवि समंभाणियव्वं, एवं नामेणवि एवं गोएणि समं, अंतराइएण समंजहा दरिसणावरणिज्जेणं समं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy