SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ शतकं-२, वर्ग:-, उद्देशकः-१ १२१ अथवा सक्तः-संबद्धः शुभाशुभैः कर्मभिरिती। मू. (१११) मडाई णं भंते ! नियंठे निरुद्धभवे निरुद्धभवपवंचे जाव निट्ठियट्ठकरणिज्जे नो पुनरवि इत्थत्तं हव्वमागच्छति ?, हंता गोयमा ! मडाई णं नियंठे जाव नो पुनरवि इत्थत्तं हव्वमागच्छति से णं भंते ! किंति वत्तव्वं सिया? गोयमा ! सिद्धेत्ति वत्तव्वं सिया बुद्धेत्ति वत्तव्वं सिया मुत्तेत्ति वत्तव्यं० पारगएत्ति व० परंपरगएत्ति व० सिद्धे बुद्धे मुत्ते परिनिव्वुडे अंतकडे सव्वदुक्खप्पहीणेत्ति वत्तव्वं सिया। सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ २ संजमेणं तवसा अप्पाणं भावेमाणे विहरति । वृ.अनन्तरोक्तस्यैवार्थस्य विपर्ययमाह- पारगए'त्ति पारगतः संसारसागरस्य ‘भाविनि भूतवदि'त्युपचारादिति ‘परंपरागए'त्तिपरम्परया-मिथ्याध्ष्ट्यादिगुणस्थानकानां मनुष्यादिसुगतीनां वा पारम्पर्येण गतो भवम्भोधिपारं प्राप्तः परम्परागतः । इहानन्तरं संयतस्य संसारवृद्धिहानी उक्ते सिद्धत्वं चेति, अधुना तु तेषामन्येषां चार्थानां व्युत्पादनार्थं स्कन्दकचरितं विवक्षुरिदमाह मू. (११२) तेण कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ। तेणंकालेणं तेणं समएणं कयंगलानामं नगरी होत्था वण्णओ, तीसेणं कयंगलाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए नामं चेइए होत्थ वण्णओ, तए णं समणे भगवं महावीरे उप्पन्ननाणदंसणधरे जाव समोसरणं परिसा निगच्छत्ति, तीसे णं कयंगलाए नगरीए अदूरसामंते सावत्थी नामंनयरी होत्था वन्नओ, तत्थणं सावत्थीए नयरीए गद्दभालिस्स अंतेवासी खंदए नामंकच्चायणस्सगोत्ते परिव्वायगेपरिवसइ रिउव्वेदजजुव्वेदसामवेदअहव्वणवेद इतिहासपंचमाणं निग्घंटुछट्टाणं चउण्हं वेदाणं संगोवंगाण सरसहस्साणं सारए वारए धारए पारए सडंगवी सद्वितंतविसारए संखाणेसिक्खाकप्पे वागरणेछंदि निरुत्तेजोतिसामयणे अन्नेसुयबहूसु बंभण्णएसु परिव्वायएसु य नयेसु सुपरिनिट्ठिए यावि होत्था। तत्थ णं सावत्थीए नयरीए पिंगलए नामं नियंठे वेसालियासावए परिवसइ, तए णं से पिंगलए नामंनियंठे वेसालियसावएअन्नयाकयाइंजेणेव खंदए कच्चायणस्सगोत्तेतेणेव उवागच्छइ २ खंदगं कच्चायणस्सगोत्तं इणमक्खेवं पुच्छए-मागहा! किं सअंते लोए अनंते लोए १ सअंते जीवे अनते जीवे २ सअंता सिद्धी अनंता सिद्धी ३ सअंते सिद्धे अनंते सिद्ध ४ केण वा मरणेणं मरमाणे जीवे वड्डति वा हायतिवा ५?, एतावंताव आयक्खाहि बुच्चमाणे एवं । तएणं से खंदए कच्चा० गोत्ते पिंगलएणं नियंठेणं वेसालीसावएणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुसमावन्ने नो संचाइए पिंगलयस्स नियंठस्स वेसालियसावयस्स किंचिवि पमोक्खमक्खाइउं, तुसिणीए संचिठ्ठइ, तए णं से पिंगले नियंठे वेसालीसावए खंदयं कच्चायणस्सगोत्तं दोच्चंपि तचंपि इणमक्खेवं पुच्छे-मागहा ! किं सअंते लोए जाव केण वा मरणेणं मरमाणे जीवे वड्डइ वा हायति वा? एतावं ताव आइक्खाहि वुच्चमाणे एवं, ततेणं खंदए कच्चा० गोत्ते पिंगलएणं नियंठेणं www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy