SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ भगवतीअङ्गसूत्रं २/-/१/११२ वेसालीसावएणं दोचंपितच्चपि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुसमावन्ने नोसंचाएइपिंगलयस्स नियंठस्स वेसालिसावयस्स किंचिवि पमोक्खमक्खाउं तुसिणीए संचिठ्ठइ ।। तएणं सावत्थीए नयरीए सिंघाडग जावमहापहेसु महया जणसंमद्दे इ वा जणबूहे इ वा परिसा निगच्छइ। तए णं तस्स खंदयस्स कच्चायणस्सगोत्तस्स बहुजणस्स अंतिए एयमढं सोचा निसम्म इमेयारूवे अब्भत्थिए चिंतिए पत्थिएमनोगएसंकप्पे समुप्पज्जित्था-एवं खलुसमणेभगवं महावीरे कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं गच्छमि णं समणं भगवं महावीरं वंदामि नमसामि, सेयं खलु मे समणं भगवं महावीरं वंदित्ता नमंसित्ता सक्कारेत्तासम्माणित्ता कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्ता इमाइंच णं एयारूवाई अट्ठाई हेऊइंपसिणाइं कारणाइंपुच्छित्तएत्तिकट्टएवं संपेहेइ २-जेणेव परिव्वायावसहे तेणेव उवागच्छइ २ त्ता तिदंडंच कुंडियंच कंचणियंच करोडियं च भिसियं च केसरियंच छन्नालयंच अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ च धाउरत्ताओ य गेण्हइ गेण्हइत्ता परिव्वायावसहाओ पडिनिस्खमइ पडिनिक्खमइत्ता तिदंडकुंडियकंचणियकरोडियभिसियकेसरियछन्त्रालयअंकुसयपवित्तगणेत्तियहत्थगएछत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सावत्थीए नगरीएमझमज्झेणं निगच्छइनिगच्छइत्ताजेणेव कयंगला नगरीजेणेव छत्तपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए। गोयमाइंसमणेभगवंमहावीरे भगवंगोयमंएवंवयासीदच्छिसिणंगोयमा! पुव्वसंगतियं, कहं भंते!?, खंदयं नाम, से काहं वा किहं वा केवचिरेण वा?, एवं खलु गोयमा! तेणं कालेणं २ सावत्थीनामनगरी होत्था वन्नओ, तत्थ णं सावत्थीए नगरीए गद्दभालिस्स अंतेवासी खंदए नामं कच्चायणस्सगोत्ते परिव्वायए परिवसइ तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए, से तं अदूरागते बहुसंपत्ते अद्धाणपडिवन्ने अंतरापहे वट्टइ। ___ अजेवणं दच्छिसि गोयमा !, भंतेत्ति भगवं गोयमे समणं भगवं वंदइ नमसइ २ एवं वदासी-पहू णं भंते ! खंदए कच्चायणस्सगोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अनगारियं पव्वइत्तए?, हंता पभू, जावंचणं समणे भगवं महावीरे भगवओ गोयमस्स एयमटुं परिकहेइ तावं च णं से खंदए कच्चायणस्सगोत्ते तं देसं हव्वमागते, तएणं भगवं गोयमे खंदए कच्चायणस्सगोते तेणेव उवागच्छइ २ ताखंदयं कच्चायणस्सगोत्तंएवं वयासी-हे खंदया ! सागयं खंदया! सुसागयं खंदया! अनुरागयं खंदया! सागयमनुरागयं खंदया! से नूणं तुमखंदया! सावत्थीए नयरीए पिंगलएयं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए-मागहा! किंसते लोगे अनंते लोगे? एवंतंचेवजेणेव इहं तेणेव हव्वमागए, से नूणं खंदया! अढे समढे हंता अत्थि, तएणं से खंदए कच्चा० भगवंगोयमंएवं वयासी-सेकेणतुणंगोयमा! तहारूवे नाणी वा तवस्सी वा जेणं तव एस अढे ममताव रहस्सकडे हव्वमक्खाए ? जओ णं तुमंजाणसि, तए णं से भगवं गोयमे खंदयं कच्चायणस्सगोत्तं एवं वयासी __-एवंखलुखंदया! ममधम्मायरिएधम्मोवएसए समणेभगवंमहावीरे उप्पन्ननाणदंसणधरे अरहा जिणे केवली तीयपञ्चप्पन्नमणागयवियाणए सव्वन्नू सव्वदरिसी जेणं ममं एस अढे तव Jain Education International For Private & Personal Use Only E www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy